Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आभीराधिपति गोशङ्खीना- मकौटुम्बिकपत्ती । आव ० २१२१ राजगृहेऽर्जुनमालाकारस्य भार्याः । अन्तः १८० बंधुया- म्लेच्छविशेषः । प्रज्ञा० ५५१
बंधुर- मनोहरम्। चतुः ।
बंधुवती अरनाथजिनस्य प्रथमा शिष्या सम० १५२१| बंधुविप्पीणो- बन्धुविप्रहीणःविद्यमानबन्धवविप्रमुक्तः प्रश्नः १९ ।
बंधुसिरी- बन्धुश्रीः- मथुरायां श्रीदामराज्ञी । विपा० ७०| बंभ- ब्रह्मः लान्तककल्पे देवविमानविशेषः । सम० १९ । ब्रह्मः पाञ्चालजनपदे काम्पिल्यनगरनृपतिः । उत्तः ३७७। कुशलानुष्ठानम्। आव० ८३६। ब्रह्मःमैथुनविरतिरूपम्। जम्बू• १४८ ब्रह्मः शुद्धं तपः। दशवै० २६१। ब्रह्म:- मोक्षः । सूत्रः ३९५| ब्रह्माब्रह्मदत्तस्य पञ्चमः प्रासादः । उत्त० ३८५| ब्रह्माब्रह्मदत्तपिता सम० १५२ आव० १६२॥ ब्रह्म:कुशलानुष्ठानम्। स्था० ४४४ ब्रह्म ब्रहमसम्बन्धित्वाद् ब्रह्मः-स्थावरकायः पृथिवीकायः । स्था॰ २९२| ब्रह्मा-दशममुहूर्त्तनाम्। जम्बू॰ ४९१। सूर्य० १४६। बंभइज्जं ब्राह्णणानामिज्या यजनं यस्मिन् सोऽयं
आगम- सागर - कोषः ( भाग : - ४ )
ब्रह्मेज्यः । उत्त० ३५
बंभकतं लोकान्तकल्पे देवविमानविशेषः । सम० १९ । - लोकान्तकल्पे देवविमानविशेषः । सम० ९९| बंभचेरंसि - ब्रह्मचर्यं संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्यम्। आचा० २५०|
बंभचेर ब्रह्मचर्य सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्येते-अनुष्ठीयते यस्मिन् तत्, मौनीन्द्रं प्रवचनम्। सूत्र० ३७१। ब्रह्मचर्यं श्रामण्यम्। सूत्र० २९६। ब्रह्मचर्याभिधानं चतुर्थ संवरद्वारम् । प्रश्न १३ संयमः । आचा० २५०| मैथुनविरतिवाचकः। आव० ५१९ ब्रह्मः-कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यसंयमः। स्था॰ ४४४ | कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्म-चर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति । सम० १६ ।
सम०७१।
बंभचेरगुत्ती - ब्रह्मचर्यगुप्तिः आव० ७७८ बंभचेरपोसह चरणीयं च ब्रह्म-कुशालनुष्ठानं, ब्रहम च तत् चर्य्यं चेति ब्रह्मचर्यं तन्निमित्तं पौषधो
मुनि दीपरत्नसागरजी रचित
[Type text]
[11]
ब्रह्मचर्यपौषधः। आव० ८३५ |
बंभचेरविग्ध ब्रह्मचर्यविघ्नः मैथुनविरमणव्याघातः, अब्रह्मणः षड़विशतितमं नाम प्रश्न० ६६ |
भज्य लोकान्तकल्पे देवविमानविशेषः । सम० १९ । बंभण- ब्राह्मण:- विशुद्धब्रह्मचारी साधुः। दशवै० २६.रा बंभणगाम- ब्राहमणग्रामः । आव २०१ बंभणिज्ज- ब्राह्मणानामिज्जा - पूजा यस्मिन् स
ब्राह्मणेज्यः । उत्त० ५३२ |
भण्णए- ब्राह्मणाः ब्राह्मणसम्बन्धिन उपनिषदर्था वेदग्रन्थाः । भग० ११२ |
भण्णय ब्राह्मणकः वेदव्याख्यानरूपः । औप० ९३ | भदत्त- ब्रह्मदत्तः चुलनीसुतः । जीवा० १२१॥ ब्रह्मदत्तः मुनिसुव्रतस्वामिनः प्रथमो भिक्षादाता । आव० १७४ | ब्रह्मदत्तः- अजितजिनस्य प्रथमो भिक्षादाता। आव० १४७ | निशी० ३०४ अ ।
द्वादशमचक्रवर्ती सम० १५| ब्रह्मदत्तःकाम्पील्याधिपतेर्ब्रह्मराजस्य चुलन्याः सुतः । उत्तः ३७७। ब्रह्मदत्तः-द्वादशमचक्रवर्ती। आव० १५९, २७४ ब्रह्मदत्तः । दशवै० १०७ |
बंभदीवग ब्रह्मदीपकः ब्रह्मद्वीपवास्तव्यः । आव० ४१३| बंभद्दीव आभीरविसए कण्हवेलाणामणदी तस्स कूले दीवो। निशी० १०२ अ
बंभथलयं ब्रह्मस्थलकं-विश्रामविषयः। उत्त० ३७९१ ब्रह्म-स्थलं पद्मप्रभस्य प्रथमपारणकस्थानम् । आव ० १४६ |
बंभप्पभ लोकान्तकल्पे देवविमानविशेषः । सम० १९ ॥ बंभप्पहाण ब्रह्मचर्य बस्तिनिरोधः सर्वमेव वा
कुशलानुष्ठा-नम्। राज० ११८ |
बंभबंधु- ब्रह्मबन्धुः जातिमात्रेण ब्राह्मणः । पिण्ड० १३१ | बंभबंधू- जन्ममात्रेण ब्रह्मबान्धवो निर्गुण इत्यर्थः स्था०
३४२|
बंभयारी- ब्रह्मचारी नवविधब्रह्मगुणगुप्तिगुप्तः । आचा.
३५०| उपासकस्य पंचमी प्रतिमा । सम० १९ | इंभलेस लोकान्तकल्पे देवविमानविशेषः । सम० १९ भलो - पञ्चमो देवलोकः । ज्ञाता० १५०| बंभलोग पञ्चमो देवलोकः। भग- ६७४ ब्रह्मलोकःनन्दन १ पद्म २ राम ३ बलदेवत्रयागमन भूतदेवलोकः ।
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 246