Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] फोडेतो- पाटयन्। आव० ३६९। बध्यते भवचारकाद् विनिर्गच्छन् प्रतिबध्यते येन सः, फोफल- पूगीफलम्। भक्त० बध्यते-आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियते फोफस- शरीरावयवविशेषः। प्रश्न. ८ योगवशाद यः सो वा कर्मपरमारिति। प्रज्ञा०६०२। -x-x-x-x पलि-पासगो। निशी० ५९ आ। बंधणकसिणं- बहुबन्धनबद्धम्। बृह. २२२ अ। बंदिग्गह- बन्दिग्राहः। आव० २१२ बंधणछेदनगती- बन्धनच्छेदनगतिः-यत्र जीवो वा बंध- सामान्यतो बन्धः। भग० ९३८। सम्बन्धमात्रम्।। शरीरात् शरीरं वा जीवात् ०। प्रज्ञा० ३२६। भग०७९११ मयूरबन्धादिः। उत्त०४५६। प्रलेपः। पिण्ड. बंधणछेयणगई- बन्धनस्य कर्मणः सम्बन्धस्य वा ९। विशिष्टरचनाऽऽत्मनि स्थापनम्। छेदने-अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद् स्वस्वरूपतिरस्करणलक्षणो वा। आव० ५९१। बन्धः बन्धन-छेदनगतिः। भग० ३८१। बन्धस्य छेदनं ग्रन्थिः । भग० ८२। बन्धः -संयमनम्। प्रश्न० ३७ बन्धनच्छेदनं तस्मात् गतिः बन्धनच्छेदनगतिः। प्रयोगबन्धादयभिधानार्थो भगवत्यां अष्टमशतके नवम प्रज्ञा० ३२८१ उद्देशकः। भग. ३२८ पजरबन्धन प्राप्तः। ज्ञाता० बंधणप्पओगो- बन्धनप्रयोगः-बन्धोपायः। प्रश्न. १३ २३३। बन्धः-स कषायत्वात् जीवः कर्मणो योग्यान् बंधणविमोयणगती- बन्धनादविमोचनं बन्धनविमोचनं पुद्गलान् आदत्ते स बन्धः। स्था० १५ बन्धः तेन गतिः बन्धनविमोचनगतिः रज्जुदामनकादिभिः संयमनम्। आव०८१८ बन्धः यदाम्रादिकफलानामतिपरिपाकगताना-मत एव प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां बन्धनाविच्युतानां यदधो विश्रसया निर्व्याघातेन जीवेन स्वव्यापारतः स्वीकरणम्। सूत्र. ३७८। गमनं सा। विहायोगतेः सप्तदशमो भेदः। प्रज्ञा० ३२७। स्थितिबन्धः। उत्त० ५८० सकषायत्वात् जीवस्य बंधणोवक्कम- बन्धनोपक्रमः-बन्धनकरणम्। स्था. कर्मणो योग्यानां पुद्गलानां बन्धनं-आदानं बन्धः। निर्वतनम्, सम्बन्धनम्। स्था० २२०। बन्धः बंधति- बध्नति। आव० ६५० जीवकर्मयोगदुःखलक्षणः। दशवै. १५९। बंधवा- बान्धवाः-निकटवर्तिनः स्वजनाः। उत्त० ३८९। बंधइ-बध्नाति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया बंधाबध- प्रज्ञापनायां चतुर्विंशतितमं पदम्। भग० ७०२। वा। भग० १०२ बंधावेद-प्रज्ञापनायां पञ्चविंशतितमं पदम्। भग०७०२। बंधकी- पंश्चली। आव. ३५२| बंधिंसु- गलथबन्धनबद्धान्। गाढबन्धनबद्धान् कृतवन्तः। बंधहिउद्देसो- भगवत्याः त्रयोदशमशतके अष्टम स्था० २८९ उद्देशकः। भग० ६२६। बन्धस्य-कर्मबन्धस्य | बंधु- मायाभगिणिमाइओ। निशी० ६६अ। स्थितिबन्धस्थितिः कर्मस्थितिरित्यर्थः, तदर्थ उद्देशको | बंधुजीवग- गुल्मविशेषः। प्रज्ञा० ३२। जम्बू. ९८। भग० बन्धस्थित्युद्देशकः। भग० ६२६।। ८०३ बंधण- बन्धनं-ज्ञानावरणीयादिकर्मपदगलानां बंधुजीवगगुम्मा- बन्धुजीवकगुल्माः, यत्पुष्पाणि यथोक्तप्रकारेण स्वस्वबाधाकालोत्तरकालं निषिक्तानां | मध्याहने विकसन्ति। जम्बू. ९८१ यद भूयः कषायपरि-णतिविशेषान्निकाचनम्। प्रज्ञा० | बंधुजीवगवण- बन्धुजीवकवनम्। भग० ३६। २९। बंधनं-निबन्धनरूपं कर्म। प्रज्ञा० २१३। बन्धनं बंधुद्देसो- बन्धौद्देशकः-प्रज्ञापनायां चतुर्विंशतितमं पदम्। संयमनं रज्जनिगडादिभिः। आव० ५८८ बध्यतेऽनेनेति भग. २८३ बन्धनं यदौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च बंधुमति- मल्लिजिनस्य प्रथमा साध्वी। ज्ञाता० १५४ परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं | बंधुमती- बंधुमती-आधायाः परावर्तितद्वारे तबन्धननाम। प्रज्ञा० ४७०| बन्धनं कषा-त्मकम्। | तिलकश्रेष्ठिदु-हिता। पिण्ड० १००| गोबरग्रामे सूत्र. १७०| बन्धनः-प्रदेशः। प्रज्ञा०६०३। बन्धनः २२११ मुनि दीपरत्नसागरजी रचित [10] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 246