________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
फोडेतो- पाटयन्। आव० ३६९।
बध्यते भवचारकाद् विनिर्गच्छन् प्रतिबध्यते येन सः, फोफल- पूगीफलम्। भक्त०
बध्यते-आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियते फोफस- शरीरावयवविशेषः। प्रश्न. ८
योगवशाद यः सो वा कर्मपरमारिति। प्रज्ञा०६०२। -x-x-x-x
पलि-पासगो। निशी० ५९ आ।
बंधणकसिणं- बहुबन्धनबद्धम्। बृह. २२२ अ। बंदिग्गह- बन्दिग्राहः। आव० २१२
बंधणछेदनगती- बन्धनच्छेदनगतिः-यत्र जीवो वा बंध- सामान्यतो बन्धः। भग० ९३८। सम्बन्धमात्रम्।।
शरीरात् शरीरं वा जीवात् ०। प्रज्ञा० ३२६। भग०७९११ मयूरबन्धादिः। उत्त०४५६। प्रलेपः। पिण्ड.
बंधणछेयणगई- बन्धनस्य कर्मणः सम्बन्धस्य वा ९। विशिष्टरचनाऽऽत्मनि स्थापनम्।
छेदने-अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद् स्वस्वरूपतिरस्करणलक्षणो वा। आव० ५९१। बन्धः
बन्धन-छेदनगतिः। भग० ३८१। बन्धस्य छेदनं ग्रन्थिः । भग० ८२। बन्धः -संयमनम्। प्रश्न० ३७
बन्धनच्छेदनं तस्मात् गतिः बन्धनच्छेदनगतिः। प्रयोगबन्धादयभिधानार्थो भगवत्यां अष्टमशतके नवम
प्रज्ञा० ३२८१ उद्देशकः। भग. ३२८ पजरबन्धन प्राप्तः। ज्ञाता०
बंधणप्पओगो- बन्धनप्रयोगः-बन्धोपायः। प्रश्न. १३ २३३। बन्धः-स कषायत्वात् जीवः कर्मणो योग्यान्
बंधणविमोयणगती- बन्धनादविमोचनं बन्धनविमोचनं पुद्गलान् आदत्ते स बन्धः। स्था० १५ बन्धः
तेन गतिः बन्धनविमोचनगतिः रज्जुदामनकादिभिः संयमनम्। आव०८१८ बन्धः
यदाम्रादिकफलानामतिपरिपाकगताना-मत एव प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां
बन्धनाविच्युतानां यदधो विश्रसया निर्व्याघातेन जीवेन स्वव्यापारतः स्वीकरणम्। सूत्र. ३७८।
गमनं सा। विहायोगतेः सप्तदशमो भेदः। प्रज्ञा० ३२७। स्थितिबन्धः। उत्त० ५८० सकषायत्वात् जीवस्य
बंधणोवक्कम- बन्धनोपक्रमः-बन्धनकरणम्। स्था. कर्मणो योग्यानां पुद्गलानां बन्धनं-आदानं बन्धः। निर्वतनम्, सम्बन्धनम्। स्था० २२०। बन्धः
बंधति- बध्नति। आव० ६५० जीवकर्मयोगदुःखलक्षणः। दशवै. १५९।
बंधवा- बान्धवाः-निकटवर्तिनः स्वजनाः। उत्त० ३८९। बंधइ-बध्नाति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया
बंधाबध- प्रज्ञापनायां चतुर्विंशतितमं पदम्। भग० ७०२। वा। भग० १०२
बंधावेद-प्रज्ञापनायां पञ्चविंशतितमं पदम्। भग०७०२। बंधकी- पंश्चली। आव. ३५२|
बंधिंसु- गलथबन्धनबद्धान्। गाढबन्धनबद्धान् कृतवन्तः। बंधहिउद्देसो- भगवत्याः त्रयोदशमशतके अष्टम
स्था० २८९ उद्देशकः। भग० ६२६। बन्धस्य-कर्मबन्धस्य
| बंधु- मायाभगिणिमाइओ। निशी० ६६अ। स्थितिबन्धस्थितिः कर्मस्थितिरित्यर्थः, तदर्थ उद्देशको
| बंधुजीवग- गुल्मविशेषः। प्रज्ञा० ३२। जम्बू. ९८। भग० बन्धस्थित्युद्देशकः। भग० ६२६।।
८०३ बंधण- बन्धनं-ज्ञानावरणीयादिकर्मपदगलानां
बंधुजीवगगुम्मा- बन्धुजीवकगुल्माः, यत्पुष्पाणि यथोक्तप्रकारेण स्वस्वबाधाकालोत्तरकालं निषिक्तानां |
मध्याहने विकसन्ति। जम्बू. ९८१ यद भूयः कषायपरि-णतिविशेषान्निकाचनम्। प्रज्ञा०
| बंधुजीवगवण- बन्धुजीवकवनम्। भग० ३६। २९। बंधनं-निबन्धनरूपं कर्म। प्रज्ञा० २१३। बन्धनं
बंधुद्देसो- बन्धौद्देशकः-प्रज्ञापनायां चतुर्विंशतितमं पदम्। संयमनं रज्जनिगडादिभिः। आव० ५८८ बध्यतेऽनेनेति
भग. २८३ बन्धनं यदौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च
बंधुमति- मल्लिजिनस्य प्रथमा साध्वी। ज्ञाता० १५४ परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं
| बंधुमती- बंधुमती-आधायाः परावर्तितद्वारे तबन्धननाम। प्रज्ञा० ४७०| बन्धनं कषा-त्मकम्।
| तिलकश्रेष्ठिदु-हिता। पिण्ड० १००| गोबरग्रामे सूत्र. १७०| बन्धनः-प्रदेशः। प्रज्ञा०६०३। बन्धनः
२२११
मुनि दीपरत्नसागरजी रचित
[10]
"आगम-सागर-कोषः" [४]