Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] निशी. ४७आ। फुफुका- करीषाग्निः । बृह० ३१४ आ। फासुय- प्रासुकं-निर्जीवम्। प्रश्न. १२७। प्रगता असवः- फुक्किय-वृथा। आव०६१७ असुमन्तः सहजसंसक्तिजन्मानो यस्मात् तत् फुग्गफुग्गाओ- परस्परासम्बद्धरोमिकः प्रासुकम्। उत्त०६०| ज्ञाता० १०६। प्रास्कः विकीर्णविकीर्णरोमिकः। उपा०२११ आधाकर्मादिरहितः। आचा० ३६८ प्रगता असवः- फुटुंत- स्फुटन्तः-विघटमानाः। ज्ञाता० १५९। उच्छवासादयः प्राणा यस्मात् स प्रासुकः-निर्जीवः। फुट्ट- स्फुटितकेशसञ्चयत्वेन विकीर्णकेशम्। विपा० ३६। स्था० २१३। प्रासुकः-स्वाभावि-कागन्तुकसत्वरहितः। ज्ञाता० २००| स्फुटितं-अबन्धत्वेन विकीर्णम्। ज्ञाता० उत्त० ४९८। एषणीयम्। बृह० २९१ अ। प्रासुकं १३७। स्फुटितः। आव २२४१ स्फिटितम्। आव० ३९५ निर्जीवम्। प्रश्न. १५५। असवः-प्राणाः प्रगता-असवः- | ख्यातम्। वित्तम्। आव०७१२। विदीर्णम्। उपा० २११ प्राणाः यस्मादिति प्रासकं निर्जीवम्। दशवै०६४। | फुट्टइ- स्फुटति। नन्दी०६४ प्रासुकं-प्रगतासु निर्जीवम्। दशवै० १८१। फुट्टति- स्फुटति। ओघ० २०६। फासुयविहार- प्रासुकविहारः। आव० २१९। ज्ञाता० १०६। फुट्टमाण- अविरभसाऽऽस्फालनात्स्फुटः, विदलम्। भग. फासेइ- प्रतिपत्तिकाले विधिना प्रतिपत्तेः स्पृशति। उपा० ૪૬રા. १५ उचितकाले विधिना ग्रहणात्। भग० १२४। ज्ञाता० फुट्टसिरा-विकीर्णसरोजाः। भग० ३०८। ७३। स्पृशति। आव० २२२॥ फुट्टा- स्फुटिता। आव. २०११ पलायिताः। निशी. ३२९ फासेतव्वा-स्पर्शनीया-अनुसरणीया। स्था० ९२ आ। फासेमि- आसेवनाद्वारेण स्पृशामि। आव०७६१। फुड- स्पृष्टं-प्रतिदेशापूरणेन व्याप्तम्। प्रज्ञा० ४९१। फिट्ट-स्फिटितः। आव० २१४ व्यक्तम्, स्पष्टम्। व्याप्तिः। भग० १५३। स्पृष्टम्। फिडिअ-स्फिटितः-मार्गाद् भ्रष्टः। ओघ०१४। स्था० २८५ स्फुटः-व्यक्तः प्रयत्नविहितत्वात्। ज्ञाता० फिडिए- अतिक्रान्तः। ओघ. ११७ फिडितः-भ्रष्टः। ओघ. १६२। स्पृष्टः-व्याप्तः। भग० ३००। स्पृष्टः-परिभुक्तः। ८१ भग० ३७स्फुटः-प्रकाशः। भग. ३७ फिडिओ- फिडितः-प्रभ्रष्टः। ओघ० २०| स्फिटितः। आव० फुडकरणं-दंडगौवरि ओलवणं। निशी. २३२ अ। २०५१ फुडणं- स्फुटनं स्वत एव द्विधा भावगमनम्। प्रश्न. २५१ फिडित- प्रभ्रष्टः। ओघ. २० भ्रष्टो मार्गात्। ओघ. १४१ | फुडा- महोरगेन्द्रातिकायस्य चतुर्थाअग्रमहिषी। भग. फिडिया-छुटिता। आव० ५५८ ५०५। स्था० २०४। स्पृष्टवती। स्पृष्टा-सम्बन्धमात्रम्। फिप्फिस- उदरमध्यावयवविशेषः। प्रश्न० ८। भग०८८1 अन्त्रान्तर्वति-मांसविशेषरूपम्। सूत्र० १२५ | फुडिओ- स्फुटितः-ईश्वरान्तराण्यतिक्रान्तः, ईश्वरेभ्यः फिल्लसिया-स्खलितः। प्रस्खलनम्। बृह. १५८ आ। सर्व-सङ्गत्यागेन दूरीभूतो वा। औप० २७। फिसगा-किसकौ-पत्तौ। उपा०२२ फुडित्ता- स्फोटयित्वा-विशीर्णं कृत्वा। स्था० ९०। स्फुटं फीट्ट- स्फिटितः। आव० ३८९। कृत्वा। स्था० ९० फीया- स्फिता। उत्त० ११९ फुडियच्छवि- स्फुटितच्छविःफुफया- स्फुलिंगाः। तन्दु०। विपादिकाविचर्चिकादिभिर्वि-कृतत्वक्। प्रश्न०४१| फुफु- फुम्फुकं-करीषम्। जीवा० ६५१ फडिया- स्फटिता-राजिशतसङकला। जीवा. ११४। फंफअग्गिसमाणे- फम्फकाग्निसमाणः स्फुटिता-जर्जरा, राजिरहितः। जीवा० २७२। करीषाग्निसमानः। परिमलनमदनदाहरूपः। जीवा०६५। | फुप्फुयायंत- फूत्कुर्वन्तः। ज्ञाता० १३३। फुफुगा- फुफका कुक्ला । दशवै० ११५ फुप्फुस- उदरान्तर्वर्त्यन्त्रविशेषरूपम्। सत्र. १२५१ आव० फुफुम- मुर्मुरः भस्ममिश्रिताग्निकणरुपः। प्रज्ञा० २९। । ६५१। मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 246