Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ [Type text] फलिहा- परिखा-अध उपरि च समखातरूपा । राज० ३। परिखा । आचा० ३३७ । परिखा अर्गला प्रश्न ८ परिखा उपरि विशाला अधः संकुचिता । प्रज्ञा० ८६ । अध उपरि च समखात रूपा। ज्ञाता० २ फलिहिया फलिहिका । आव० ६३६ । फलिही वमनी अनुयो० ३५ फल्ल- फलाज्जातः फालः सौत्रिकः । बृह० २०१ आ । फव्वणं- यथेच्छं भक्तपानलाभः (देशी ०) । बृह० १० अ फव्वाम- लप्स्यामहे । आव० ४०४ | फाडिगा अच्छा इत्यर्थः निशी. २५५ अ फाणय- घर्षय पिण्ड १३५ फाणि फाणितं द्रवगुडः। दशवं. १७६। फाणिए- कक्कवादि फाणितं द्रवगुडविशेषः। पिण्ड. CPI फाणिय-उदकेन द्रवीकृतो गुडः, क्वथितोऽक्वथितो वा । आचा० ३३६ | फाणितविषयम् । प्रज्ञा० २९३ | फाणितविषयं-गुडपानकम्। पिण्ड॰ १६८। फाणितविषयं कक्कवःद्रवगुडविशेषः । पिण्ड० ८१| धोविउं मेलितुं । निशी० २२४ आ आद्रो गुडो द्रावितगुडो वा । बृह० १७८ अ फाणियंगुल- द्रवगुडः । भग०७४८ | फाल- स्फाल:- पाटनम् । बृह• २३५ आ। द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषः । जाता० १३८ फालणं स्फाटनं सकृद्दारणम्। प्रश्न. १७ फाला कुशी आव० ३९७ | लोहमयकुशाः । उपा० २१| फालावितं पाटितम् । आव० ८२९ | फालिओ - फाटितो जीर्णवस्त्रवत् । उत्त० ४६० फालिज्जइ- पाट्यते । आव० ६३४ | फालिती पाटयती विदारयती दशकै ३६| फालियं पाटितम् । पिण्ड १००) स्फाटितम्। उत्तः १८० आव० ३३२ | आचा० ३९३ | फालियवडिंस स्फटिकावतंसकः दक्षिणस्यामवतंसकः । जीवा० ३९१ | फाले लाले घोले पूरे स्फाटय लोलय घोलय स्थूरय । आगम - सागर - कोषः ( भाग : - ४) मरण फालेऊण स्फाटयित्वा आव० ३९९| फालेड़- विदारयति। आक २१ फास स्पृश्यत इति स्पर्शः प्रज्ञा० ४३७] स्पर्शग्राहकेण स्पर्शनेन्द्रियेण स्पृश्यते कर्कशादिरूपः मुनि दीपरत्नसागरजी रचित E [Type text] परिच्छेद्यवस्तुगतः स्पर्शोऽनेनेति स्पर्शः कर्कशादिरूपो वा प्रज्ञा० ५९९ | स्पर्शः शीतोष्णादिः औप० ३६| स्पर्शः विषयः । आचा० ३०) स्पर्शः दुःखोपनिपातः । आचा० राम अस्प्राक्षीद्-आसेवितवान्। उत्त० ४९६। अष्टाशीतौ महाग्रहे अष्टवचत्वारिंशत्तमः स्था० ७९॥ स्पृशति सेवते। दश• २६५१ स्पर्श: सम्पर्कः सूत्र १२४| [7] फासइ स्पृशति सेवते । उत्त० २५११ फासइत्ता- स्पृष्ट्वा अनुष्ठानतः । उत्तः ५७रा मनोवाक्काय लक्षणेन योगत्रिकेन स्पृष्ट्वा । उत्तः ५७२ फासणा स्पर्शना- ईषद्व्याख्यादिरूपा दशकै २७त फासपरियारगा स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्त वेदोपताया भवन्तीत्यभिप्रायः । स्था० १००| फासा- स्पर्शाः परीषहोपसर्गरूपाः । सूत्र० २०७। स्पर्शाःस्पृशन्ति-स्वानि स्वानीन्द्रियाणि गृहयमाणतयेति स्पर्शाः शब्दादयः । उत्तः २२६| स्पर्शप्रधानत्वात्स्पर्शाः । उत्त० २२७| फासाइंति- स्पर्श कुर्वन्ति-स्पर्शयन्तिस्पर्शनेन्द्रियेणाहार-पुद्गलानां कतिभागं स्पर्शन्तीत्यर्थः, अथवा स्पर्शेना स्वाद यन्ति प्राकृतशैल्या ‘फासायंति, स्पर्शेन वाssददति गृहणन्ति उपलभन्त इति । भग० २९ | फासिदिए स्पर्शेन्द्रियम् । प्रज्ञा० २९३ ॥ फासित्ता तदनुष्ठानतः स्पृष्ट्वा । उत्तः १७रा फासिय स्पृष्टं प्रत्याख्यानग्रहणकाले विधिना प्राप्तम् । आव० ८५१। स्पृष्टं उचिते काले विधिना प्रतिपन्नम्। प्रश्न० ११३ | फासिया स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता । स्था० ३८८ विशुद्धपरिणामप्रतिपत्त्या स्था० ५१९ । फासुअ- विद्वत्थं निशी० ५६ आ प्रासुकं बीजादिरहितम्। दशवै० १७८ फासुग- प्रासुकदानादिविषयः पष्ठ उद्देशकः । भग० ३२८ प्रासुकं- आधाकर्मादिरहितम्। दशवे. ७२१ ववगयं जीवियं निशी. ९५आ प्रासुकं अचित्तं आक• ८२८ फासुगचारी प्रासुकचारिः । आव० १९८० फासुगमुदगं- अच्चित्तं जं सतेहिं रहियंति फासुगमुदगं । *आगम - सागर- कोष" (४)

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 246