Book Title: Agam Sagar Kosh Part 04 Author(s): Deepratnasagar, Dipratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] नमो नमो निम्मलदंसणस्स बाल ब्रह्मचारीश्री नेमिनाथाय नमः पूज्य-आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः फंदइ- स्पन्दते-किञ्चिच्चलति। भग. १८३ फंदिआ-स्पन्दिता-व्यापारिता। जम्बू. १०१। फंदिय-स्फन्दितः-व्यापारितः। जीवा० २६६। फंदेति- सपन्दते। ज्ञाता०९७१ फंसेज्ज- उत्पादयिष्यति। पिण्ड० १४५१ फग्गु- अजितनाथजिनस्य प्रथमा साध्वी। सम० १५२| फग्गुण- फाल्गुनः-मासविशेषः। ज्ञाता०१२४१ फग्गुणी- गाथापतेर्भार्या। उपा० ५३| फाल्गुनी-उत्तर फाल्गुनी। जम्बू. ५०८। सूर्य. ११४१ फग्गुणीओ- फाल्गुन्यः-उत्तरफाल्गुनीपर्यन्तानि। सूर्य ११४। स्था० ७७ फग्गुरक्खिअ- फल्गुरक्षितः-आर्यरक्षितानुजः। आव० २९६| फग्गुरक्खित- फल्गुरक्षितः-गच्छप्रधानः। आव० ३०८। फल्गरक्षितः। उत्त. १७३। फग्गुरक्खिय- फल्गुरक्षितः-आर्यरक्षितभ्राता। उत्त० ९६। फट्टा- मइला। निशी० २१० अ। फडाडोव-स्फटाटोपः-फणासंरम्भः। ज्ञाता० १६२ स्फटाटोपः-फणाडम्बरः। उपा०२५ फड्डगपईए- मूलान्यपल्लीपतयः स्पर्द्धकपतयः। बृह. १२१ फड्डगफड्डगं-स्पर्धकस्पर्धकम्। आव. २९३। फड्डय- फड्डकं लघ्तरो गच्छदेश एव गणावच्छेदकाधिष्ठितः। औप०४५ स्पर्धकःसमूहविशेषः। निशी. २९९। फड्डयफड्ड-फड्डकफड्डकः। ओघ. ९३ फड्डा-अवधिज्ञाननिर्गमदवाराणि, गवाक्षजालादिव्यवहितप्र-दीपप्रभाफड़डकानीव वा फड्डकानि। आव०४३। फणग- फणकः-कङ्कतकः। उत्त० ३९३ फणस-पनसः। प्रज्ञा० ३६४। पनसः-फलविशेषः। प्रज्ञा० ३२८१ वृक्षविशेषः। भग०८०३। फणा- दी। जीवा० ३९ फणिज्जए- हरितविशेषः। प्रज्ञा० ३३। फणिस-पनसः-वृक्षविशेषः। प्रज्ञा० ३२ फणिह- ककतकः कांसकी ति लोके। अनुयो० २४। केशसं-यमनार्थं ककतकम्। सूत्र. ११७ फरल-दीपकाणः। प्रश्न. २५ फरिदोहए-परिखायाः-खातवलयस्योदकं परिखोदकम्। ज्ञाता०१७७ फरुसकर्मसंश्लेषाभावान्निर्गमत्वादल्पसत्त्वैर्दुरनुष्ठेयत्वा द्वा कर्कशमन्तप्रान्ताहारोपयोगाद्वा परुषः-संयमः। सूत्र. २५०| परुषः-क्रोधेनः। उत्त०५०| कुम्भकारो। निशी. ३५६। आ। जं पण हिंसगं मम्मघट्टणं च तं फरुसं। निशी. २९९ अ० निशी. २७७ अ। नेह रहियं णिप्पिवासं। निशी. २७७ आ। परुष-मर्मोद्घाटन-परम्। आचा० ३८८परुष-कठोरम्। भग० २३१। परुष-रे-मुण्ड? इत्यादिकम्। प्रश्न. १६०| परुष-स्न्नेहाननुगतम्। औप० ४२। परुष-अश्राव्यभाषम्। प्रश्न. ११९। कुम्भकारः। बृह. १७४ आ। परुषः-कुम्भकारः। बृह. १९१ । फरुसग- कुंभकारो। निशी० ३६अ। फरुसय- परुषतां-कर्कशतां पीडाकारिताम्। आचा० १५५) फरुसवयण- परुषं-दुष्टशैक्षेत्यादिवचनम्। स्था० ३७०| फरुससाला- कुम्भकारशाला। बृह२७१ आ। फरुसा- परुषा-निष्ठुरा भावस्नेहरहिता। दशवै० २१५) णेहवज्जिया। दशवै० १०८ फरुसासी-परुषाशिनः-रूक्षाशिनः रूक्षाशितया च प्रकृति क्रोधनाः। आचा० ३१११ फल- अर्थक्रियावाप्तिः। आचा० १९७। कर्मबन्धः। सूत्र. १७४१ महिमा। उत्त० १४७ क्षुरम्। आव० ७८३। आम्रफलादि। ज्ञाता० ५२। मुष्टिप्रहारः। उत्त० ३६४। योगभावितेन मातलिङ्गादिना। सम० ५२। बिल्वादि। उत्त. ३६४। फलं-क्रियाऽनन्तरभावि स्वर्गादिकम्। आव. ३७७। फलं-बाणाग्रभागः। भग० २२९। फलक- शयनभेदः। आवरणविशेषः। आचा० ६० अष्टापदद्यूतभेदः। जम्बू. १३७ आव० ८८1 दारुमयम्। जम्बू. २०५। स्फुकम्। ज्ञाता० २३९। फलकं यत्र लिखित्वा पठनम्। पडिका। बृह. २५३ आ। फलकसंपुट- विफलके-एकत्रकृते। व्यव० २१३ अ। मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [४]Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 246