Book Title: Agam Sagar Kosh Part 04 Author(s): Deepratnasagar, Dipratnasagar Publisher: Deepratnasagar View full book textPage 6
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] फलकसंस्तारक- शय्यासंस्तारके प्रथमो भेदः। व्यव. फलहंतर- फलकान्तरः-सघटितफलकविवरः। ज्ञाता० २८४ । १५९ फलग- फलकं-चम्पकट्टादि। उत्त०४३४| फलकं फलह- फलकम्। आव०६७७| चंपकपट्टः। व्यव० १९४| फलक-आसनविशेषः। आव० फलहरिय-फलहरितं-हरितफलम्। जीवा० २१३। ६५४ प्रज्ञा०६०६। फलकं-सम्प्ट कफलकं खेटकं वा फलहलक- साही-पाटकांशः। बृह. २९४ आ। अवष्टम्भं वा यूतोपकरणं वा। जम्बू. २६४। फलकं- फलहिग्गाह- फलहिग्राहः। ओघ०६६६) अवष्टम्भनफलकम्। भग० १३६। अवष्टम्भार्थम्। | फलही- फलहिः-कर्पासः। उत्त० १९२। पाणिः । उत्त० ज्ञाता०१०९| फलकम्। आचा० ३४४। आव०४४१।। १९३। कर्पासं-मल्लयुक्तिविशेषः। आव०६६६। अवष्ट-म्भफलकम्। स्था० ३१२। प्रतलमायतम्। स्था० | फलहीमल्ल-मल्लविशेषः। व्यव० ३५७ अ। ४६६। फलहकः। आचा० ३७२। महल्लं। दशवै० ८० | फलासव- फलासवः। प्रज्ञा० ३६४। फलासवः-फलरसफलगसरिया- फलकवीनितः। आव० २३९। सारः। जीवा०३५१ फलगसेज्जा- फलकशय्या-प्रतलायतविष्कम्भवत् फलिअ- फलिक-प्रहेणकादि। स्था० १४८५ काष्ठरूपा शय्या। भग० १०१। फलिए-स्फटिकः। विपा. ५९। फलगा- फलकानि-पद्मवरवेदिकाङ्गभूतानि। जम्बू० २३ फलिओ- पाटितः-क्षुरिकाभिरुवं विधाकृतः। उत्त. चंपगपट्टादी। निशी० ६२आ। ४६०१ फलगावयट्ठी- हन्यमानोऽपि स बाह्याभ्यन्तरतया तपः | फलिओवहडे- फलिकोपहृतं परीष-होपसर्गेः फलकवदवतिष्ठते न कातरी भवति। अवगृहीताभिधानपञ्चमपिण्डे-षणाविषयभूतम्। स्था० आचा० २५८। तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः १४८१ कषायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलितं- यत् व्यंजने भिक्षोर्वा नानाप्रकारैर्विरचितम्। फलकावस्थायी, वासी-चन्दकल्पः। आचा. २८४| व्यव० ३५४ अ। फलगुण-सिद्धिः। आचा० ८६| फलितोपहतं- पहते द्तीयो भेदः। व्यव० २५३ आ। फलत- फलकादिः। निर०१८ फलिह-स्फटिकं-अन्तःकरणम्। सूत्र० ३३६। ज्ञाता० १०९। फलपत्त- फलप्राप्तं-फलं दात्मभिमुखीभूतः। प्रज्ञा० २५९। परिघं-नगरद्वारादिसम्बन्धिः । दशवै० १८४१ अर्गला फलबेंटिया- त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ गृहदवारे ज्ञाता० १०९। स्फटिकम्। भग० १३५। ज्ञाता० फलभोयण- फलं-त्रुपुष्यादि तस्य भोजनम्। स्था० ४६०। । ३५। पृथिवीभेदः। गोमेदकविशेषफ। आचा० २९। स्फभग०४६७ टिकः-मणिभेदः। प्रज्ञा. २७। उत्त०६८९। स्फटिकाण्डंफलपंथू- फलमन्थुः बदरचूर्णम्। दशवै० १८६। पञ्चदशं स्फटिकानां विशिष्टो भूभागः। जीवा० ८९। फलय- कलकं-त्रिसोपानाङ्गभूतम्। जीवा० १९८। फलक- अर्गला-दण्डः। औप०१८1 स्फटिकमिव स्फाटिकअवष्टम्भनयूतादिनिमित्तम्। प्रश्न० ८। फलकं- अन्तःकरणम्। राज० १२३। परिघा-अर्गला गृहद्वारे। सम्पुटफलकं, खेटकं, अवष्टम्भनं दयतोपकरणं वा। राज० १२३। नग-रदुवारादिसु दारं। दशवै० ८५ औप०६९। फलकं-खेटकम्। जम्बू० २०५। अग्गला। निशी. २४ अ। परिघः-अर्गला। स्था० २१७ फलवासा- फलवर्षः-फलवर्षणम्। भग० १९९। फलिहकूडे- स्फटिककूटं स्फटिकरत्नमयत्वात्। फलवित्तिविसेस- फलवृत्तिविशेषः-उदयवतनभेदः। गन्धमादन-वक्षस्कारपर्वते पञ्चमं कूटम्। जम्बू० ३१३। ज्ञाता० २०५४ फलिहग्गह- पार्णिग्राहः। उत्त. १९३। फलविवाग- फलमिव वृक्षसाध्यमिव विपाकः फलिहमल्ल- कार्पासमल्लः। भृगकच्छहरण्यां कर्मणामदयः फलविपाकः। प्रश्न. १५) दूरीयकृपिकाग्रामे मल्लविशेषः। आव०६६५ फलवुट्ठी- फलवृष्टिः। भग० १९९। फलिहरयण-स्फटिकरत्नम्। भग० १७२ मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [४]Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 246