Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
किंच-पुराणादावपि-"अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥" इति ॥२४॥ मूलम्-चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहं।
ने गिण्हेइ अदत्तं जो, 'तं वयं व्रम माहेणं ॥ २५॥ छाया-चित्तवदचित्तं वा, अल्पं वा यदि वा बहु ।
न गृह्णाति अदत्तं यः, तं वयं ब्रूमो ब्राह्मणम् ॥२५॥ टीका-'चित्तमंत' इत्यादि
यो जनः चित्तवत्-द्विपदादिकम् , अचित्तं सुवर्णादिकं वा द्रव्यं संख्यापरिमाणाभ्याम्-अल्पं वा-स्तोकं वा, यदि-पुनः बहु-अधिकं वा अदत्तं यद्वा-अल्पं वा
और जो निरवद्य बोले तब ब्रह्मकी प्राप्ति होती है । और पुराण आदिमें भी यही कहा है
अश्वमेधसहस्रं च, सत्यं च तुलया धृतम् ।
अश्वमेधसहस्त्राद्धि, सत्यमेव विशिष्यते ॥" तराजूके एक पलड़े पर हजारों अश्वमेध यज्ञोंको धरा जावे और दूसरे पलड़े पर केवल एक सत्यको रखा जावे, इस तरह इन दोनोकोतोला जावे तो अश्वमेध सहस्रोंकी अपेक्षा सत्यका पलड़ा हो वजनदार रहेगा ॥२४॥ ___ 'चित्तमंत ' इत्यादि___ अन्वयार्थ-(जो-यः) जो मनुष्य (चित्तमंत-चित्तवत् ) छिपदादि सचित्त पदार्थों को तथा ( अचित्तं-अचित्तम् ) वस्त्रादिक अपित्त पदार्थों को (अप्पं वा बहु वा-अल्पं वा बाहुम् वा) संख्या तथा અને નિરવઘ બોલે ત્યારે બ્રહ્મની પ્રાપ્તિ થાય છે. અને પુરાણ આદિમાં પણ એવું જ કહેલ છે--
" अश्वमेघ सहस्रं च, सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि, सत्यमेव विशिष्यते ॥" ત્રાજવાના એક પલ્લામાં હજારે અશ્વમેધ યજ્ઞોને રાખવામાં આવે અને બીજા પલ્લામાં કેવળ એક સત્યને રાખવામાં આવે આ રીતે આ બંનેને તળવામાં આવે તે હજારો અશ્વમેધની અપેક્ષાએ સત્યનું પલ્લું જ વજનદાર રહેશે. મારા
" चित्तमंत"-त्या!
सन्याय-जो-यः रे मनुष्य चित्तमतं-चित्तवत् द्विपसयित्त पायीन। तथा अचित्त-अचित्तम् वसा मथित्त पहायाना अप्पं वा बहुं वा-अल्पं वा बहं वा संभ्या तथा परिभानी अपेक्षा अ५ अथवा अधिः अदत्तं
उत्तराध्ययन सूत्र:४