________________ द्वितीयसर्गः णिका, सम्पद्यमाना कृता इति प्राधुणिकीकृता अमितम् अपरिमितम् अथवा अनुपमं मधु क्षौद्रं क्षौद्ररूपेत्यर्थः तस्या दमयन्त्याः कथा ( प० त० ) मभ मदनः काम एवानलो वह्निः ( कर्मधा० ) तस्य बोधने दोपने प्रज्वालने इत्यथः (10 तत्पु० ) धाय्या वहिसन्धुक्षणमन्त्रः ( 'ऋक् सामिधेनी धाच्या च या स्यादग्नि-समिन्धने' इत्यमरः) मवेत् जायेतेति अधैर्य धैर्याभावं धारयन्तीति तथोक्तान् ( उपपद तत्पु० ) अस्मादृशान् पुरुषान् धिक् , निन्याः खल्वस्मत्तुल्था धीरा ये दमयन्तीका श्रुत्वैव कामाधोनीभूय धैर्य त्यजन्तोति भावः / / 56 / / व्याकरण -खगः खे=आकाशे गच्छतोति ख+ गम् +डः / बोधने Vबुध + पिच + ल्युट् ( भावे ) / धिगधैर्य० धिक् योग में द्वितोया / धारया-धीयतेऽनया सभिदिति /धा से ण्यत् और आय आदेश निपातित / अनवाद-हे पक्षी ( हंस )! ( विदर्भ देश से आए ) लोगों द्वारा मेरे कानों की अतिथि बनायो, अनुपम शहद-रूप उस ( दमयन्ती ) की कहानी ( मेरी ) कामाग्नि भड़काने में अग्निसमिन्धक ऋचा बने-यह ( हम-जैसे ) अधीर बन जाने वाले लोगों को धिक्कार है // 56 // टिप्पणी-यहाँ 'तत्कथा' पर मधुत्वारोप होने से रूपक है; उसी पर धाग्यात्वारोप भी है, किन्तु वह प्रकृत में कामाग्नि-संधुक्षण करके प्रकृतोपायोगी होने से परिणामालंकार बना रहा है, इस तरह इन दोनों का संकर है। विद्याधर ने 'अधैर्यधारिणो धिक्'-इस सामान्य बात से नल में पूर्वोक्त कामाग्नि-सन्धुक्षण रूप विशेष बात का समर्थन होने से अर्थान्तरन्यास भी माना है / शब्दालंकार 'धैर्य' 'धारि' में छेक और अन्यत्र वृत्यनुपास है। विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः। खग ! कालकलत्रदिग्मवः पवनस्तद्विरहानलेधसा // 57 // अन्वयः-हे खग, तद्विरहालनेषता मया काल-कलत्र दिग्भवः विषमः पवनः मलया"मयः कहितः / टीका-हे खग विहग हंसेत्यर्थः तस्या दमयन्त्या यो विरहः वियागः (10 तत्पु०) एवं अनल: वह्निः ( कर्मधा० ) तस्य एघसा इन्धनेन इन्धनभूतेनेत्यर्थः मया नलेन कालस्य यमस्य यत् कलत्रं स्त्रीमूता ( 10 तत्पु० ) दिक् दिशा ( कर्मधा० ) दक्षिषा याम्या दिगुच्यते तस्याः भव उत्पत्तिः (50 तत्पु० ) यस्य तथाभूतः (ब० बी०) दक्षिणदिशोत्पन्न इत्यर्थः विषमः दुःसहः पवनो वायुः मलये मलयाचले ये अहयः सर्पाः ( स० तत्पु० ) तेषां या मण्डली समूहः (10 तत्पु० ) तस्या यो विष. पूर्णः फूत्कारः विषफूत्कारः (मध्यमपदलोपी स०) एवेति तन्मयः ऊहितः तर्कितो शात इत्यर्थः, फूत्कारेण लोकः वह्निः संधुक्ष्यते, अतो दक्षिण-वायुर्नलस्य कृते कामानलसंधुक्षपाय विषपूर्णः सर्पाणां फत्कार व प्रतोयते इति भावः // 57 // ग्याकरण--एधस् इध्यते इति न्धि+अस् मवः भू+अप ( मावे ) / मण्डली मण्डल+ ङीष् / गौरादित्वात् ) / फूत्कारमयः फूत्कार+मयट् ( स्वरूपाथें ) / भनुवाद-हे पक्षी ( हंस ) / उस (दमयन्ती ) को विरहाग्नि का इन्धन बना हुआ मैं दक्षिण