________________ चतुर्थसर्गः 263 अन्वय-अक्रम-निन्दित-नन्दनाः षड् ऋतवः स्वकम् एककम् यत् कुसुमम् कृपया मवते ददति. ते: मवान् एकम् धनुः इव, पञ्च ( च ) इषून् इव कुरुते / टीका-न क्रमः पर्याय इत्यक्रमः ( नञ् तरपु० ) तेन क्रमशः न, अपितु युगपदेवेत्यर्थः नन्दितम् आनन्दितम् आनन्दयुक्तीकृतम् नन्दनं इन्द्रोद्यानम् ( तृ० तत्पु०) यैस्तथोक्ताः (40 बी० ) षड षट्संख्यका ऋतवः स्वकम् स्वकीयम् एककम् यत् कुसुमम् पुष्पम् भवते तुभ्यम् कृपया दयया न तु प्रीत्या ददते प्रयच्छन्ति, तैः पुष्पैः भवान् त्वम् एकम् पुष्पम् धनुः चापम् इव, पञ्च पुष्पाणि च इषन् बाप्पान् इव कुरुते विधत्ते, मिक्षुकायेव प्रत्येकर्तुः तुभ्यं एकैकमेव पुष्पं ददातोति ते कियदपमानं कुरुते, तत्रापि दुष्टस्त्वम् परहिंसनाय तानि वाणीकरोषोति धिक् त्वामितिमावः / / 12 / / व्याकरण-स्वकम् स्वम् एवेति स्त्र+कः ( स्वार्थे ) / एककम् एकम् एवेति एक+ कन् ( स्वाथे)। भनुवाद-विना बारी-बारी के ( = एक साथ ) नन्दन वन को आनन्दित करने वाली छः ऋतुयें अपना जो एक-एक फूल दया के कारण तुम्हें देती हैं, उनसे तुम एक को थनुष-तमान और पाँच को वाप-समान बना देते हो // 92 // टिप्पणी-षड् ऋतवः-छ। ऋतुयें ये हैं-'शिशिरश्च वसन्तश्च ग्रीष्मो वर्षाः शरद् हिमः' / वैसे तो ऋतुयें अपने-अपने नियत समय में ही क्रमशः फूल दिया करती हैं, किन्तु नन्दन वन में यह बात नहीं, वहाँ तो छहों ऋतुयें एक साथ बारह मास फूल देती हैं,वे अन्य देवताओं को उनके उपमोग हेतु यथेच्छ फूल देती है, लेकिन तुम दुष्ट देव-कामदेव हो अतः दया-पूर्वक एक-एक ही फूल देती है जैसे कि लोग मिखारी को मीख देते हैं; तिस पर मी तू उन्हें अन्य देवताओं की तरह अपने उपमोग हेतु नहीं, बल्कि उनका धनुष-बाप बनाकर हम जैसियों के अपकार हेतु काम में लाता है। धिक्कार है वे ! तुम्हें / यहाँ इव शब्द वाच्य सादृश्य में दो उपमाओं की संसृष्टि है। 'नन्दि' 'नन्द' में छेक और अन्यत्र वृत्त्यनुप्रास है। यदतनुस्त्वमिदं जगते हितं क स मुनिस्तव यः सहते क्षतीः / विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमीशिषे // 13 // भन्वयः-(हे स्मर, ) यत् त्वम् अतनुः ( असि ), इदम् जगते हितम् ( जातम् ) / विशिखम् पाश्रवणम् परिपूर्य अविचलद्भुजम् उज्झितुम् चेत् ईशिषे ( तहिं ) यः तव हतीः सहेत स मुनिः क ? / / 93 // टीका-(हे स्मर, ) यत् त्वम् अतनुः न तनुः शरीरं यस्य तथाभूतः (न ब० वी० ) अनङ्गः प्रतीति शेषः इदम् तें तनुत्वामावः जगते लोकाय हितम् हितकरम् नातमिति शेषः तव अतनुग्वे विशिखम् वाणम् श्रवणम् मर्यादीकृत्य इत्याश्रवणम् ( अव्ययो० स० ) कर्णपयन्तम् परिपयं आकृष्येत्यर्थः न विचलन्ती सुस्थिरौ दृढौ इति यावत् भुजौ बाहू ( कर्मधा० ) यस्मिन् कर्मणि यथा स्यात्तथा / ब० वी० ) उज्झितुं वाणं प्रक्षेप्तम् चेत् ईशिषे समर्थः स्थाः, तहिं यः तव हतोः प्रहारान् सहते क्षमते स मुनिः क कुत्र ? न कापीति काकुः, सशरीरस्य तव दृढवाहुकृतवाप्यमहारान् सोदुम् न कोऽपि शक्त इति भावः / / 93 //