________________ पञ्चमसगः . . -- भर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मयापि भवत्सु। भीमजार्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः // 113 // अन्वयः-अस्यै मयि भवद्भिः इव भया अपि मवरसु प्रर्थना कर्तुम् भर्हति / भीमजा-चाटौ यूयम् 'एव गुरवः कर पीयाः। टीका-प्रस्यै दमयन्त्यै दमयन्ती प्राप्तुमित्यर्थः मयि मां प्रति भवद्भिः युष्मामिः इव मया भपि नवरसु भवतः प्रति श्रर्थना प्रार्थना याचनेति यावत् कर्तुम् अर्हति विधातुमुचिता यथा मवद्भिः 'दमयन्तो यथा अम्मान् वृणोति तथा कुत्रिति अहं याच्ये, तथाऽहमपि युष्मान् याचे 'देवाः तथा कुरुत यथा दमयन्ती मां वृष्योती'त्यर्थः। भीमजा दमयन्ती अर्थः प्रयोजनम् ( कर्मधा० ) यस्मिन् तथा भूतम् ( ब० वी० ) यत परयाचनम् ( कर्मधा० ) परस्मिन् परेषु वा याचनम् प्रार्थनम् तस्मिन् चाटुः प्रियमधुरवचनम् ( स० तत्पु० ) तस्मिन् यूयम् भवन्त एव गुरवः उपदेष्टारः करणीयाः कर्तुं योग्याः सन्तीति शेष: अर्थात् दमयन्तो प्राप्त्यर्थ भवन्तो मयि यथा चाटुप्रयोग कुर्वन्ति, तथाऽहमपि भवद्यश्चाटु. कारिताशिक्षा गृहोत्वा दमयन्तीपाप्त्यर्थं भवत्सु चाटु प्रयुजे यतः शिष्यः शिक्षकन्यवानुकरणे करोति / 112 / व्याकरण-अस्यै यहाँ 'इमाम् प्राप्तुम्' इस तरह तुमुन्नर्थ में चतुर्थी है। प्रार्थना अर्थ+ युच् ( मावे ) यु को अन+टाप ( स्त्रियाम् ) / 'मवद्भिः, मयापि अर्थना कतुमर्हति' यहाँ भनुक्त' कर्ता में तृतीया और कर्म में प्रथमा है तो 'कर्तुमहंति' यह कर्तृवाच्य का प्रयोग प्रखर रहा है। हमारे विचार से 'कमीते' होना चाहिए था। यहां समाधान यही हो सकता है कि अई धातु को कृत्यार्थ मान कर 'अर्थना कतुमईति=कर्तव्या' यो कर्मवाच्यपरक कर लें। 'कर्तुम्' में तुमुन् प्रत्यय यहां 'शक घृष०' ( 3.4 / 65) से हुआ है। अनुवाद-दमयन्ती ( प्राप्त करने ) के लिये जैसे-आप लोग मुझसे प्रार्थना कर रहे हैं ( कि हमें दिला दो), उसी तरह मुझे भी भाप लोगों से प्रार्थना करनी चाहिये (कि मुझे दिला दो)। दमयन्ती के खातिर चाटु कारिता ( चिकनी चुपड़ी यातों) के सम्बन्ध में मुझे आप लोगों को ही अपना गुरु बनाना चाहिये // 112 // टिप्पणी-वाछित वस्तु को पाप्ति हेतु लोग देवताओं से प्रार्थना किया करते हैं। देवता ही ार्थना करने लग जाय, तो यह उल्टो गंगा बहाना जैसा नहीं तो क्या है / देखिए नल का यह कितना चुमता और मुँह बन्द कर देने वाला जवाब है। पूर्वार्ध में 'मवद्भिरिव' में उपमा है। 'मद्भिः ' भवत्नु' और 'कर्तुमर्हति' में छेक, अन्यत्र वृत्त्यनुप्रास है। अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् / हीन चेद् म्यतियतामपि तद्वः सा ममापि सुतरां न तदस्तु // 113 // अन्वयः-मया यूयम् अन्वहम् उपास्य प्रथमतः दमयन्तीम् यत् अथिताः तत् व्यतियताम् अपि वः होः न ( अस्ति चेत् ) तत् सा मम अपि सुतराम् न अस्तु / . टीका-मया नलेन यूयम् भवन्तो दिक्पाला: अहनि अहर्न त्यन्वहम् प्रतिदिनम् ( अव्ययी०