Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ परिशिष्टम्-१ कृष्णरामकविरचितः प्रत्येकसर्गस्यकैकस्मिन् श्लोके कथासारः भूपः कोऽपि नलोऽनलघुतिरभूत्तत्रानुरागं दी। वैदी दमयन्निका गुपरुचिः सोऽप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यटन् / हैमं हंसमसौ निगृह्य तरसा दूनं दयालु हो / 2 'राजस्तो दमयन्तिका स्वयि तथा कर्तास्मि रक्ता यया। शक्रादीनपि हास्यतीति नृपतिं हंसः कृतशोऽभ्यधात् / / एवं चेरखग साधयेप्सितमिति प्रोक्तः स राशा मुदा। दागुडीय ददर्श कुण्डिनगतो भैमीमटन् १निष्कुटे / / . 'मामुद्दिश्य किमेषि मैमि चटुविद्' 'नालोऽस्मि विस्ते रुचिः। श्वेन्मय्यस्ति नलं वृणीष्व' बत तामुक्त्वा व्यरंसीद् ४वयः / / 'तस्मै ब्रूहि तथा यथा स नृपतिर्मामुदहे' दित्युपा-। दिष्टा मोमजया खगो द्रुतगतिः सिद्धि नलाबालपत् / / क्षामाङ्गी विरहाधिना विदधत निन्दा सुधांशोवर / ज्वालामिद्रुतमुमुरीकृतसुमाकल्पाथ साऽमूमहत् / / मीमस्तस्परिचारिकाकलकलाहूतस्तथा वीक्ष्य तो। 'शातो व्याधिरयि ! स्वयंवरमहं कर्तास्म्यवाद्रोदिति / / शात्वा नारदतः ५स्वयंवरविर्षि भैम्याः स्पृहालुहरिः। सार्ध दिक्पतिभिः पफाण पृथिवीं शच्या शुचा वीक्षितः / / 'अरमद्दौत्यमुपेत्य याहि नृप मो भैमीमदृष्टो मटै। - स्तामस्मास्वनुकूच्याश्विति नलं सोऽयुक्त दौत्ये छली // 1. गृहारामे। 2. नकसम्बन्धी। 3.4. पक्षी। 5. इन्द्रः।

Page Navigation
1 ... 399 400 401 402