Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ परिशिष्ठम्-२ श्रीहर्षस्य सुभाषितानि १-अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा / (2013) २-प्रथिने न तृष्णवद् धनमात्रं किन्तु जीवनमपि प्रतिपाद्यम् / एवमाह कुशवज्जलदायी द्रव्यदानविधिरुक्तिविदग्धः / / (5/86) ३-अवश्यमव्येषनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा / तृष्येन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशारमना // (1112 ) ४-अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण / ( 380) ५-आकरः स्व-परभूरिकथानां प्रायशो हि सुहृदोः सहवासः / (5 / 12 ) ६-आजवं हि कुटिलेषु न नीतिः / (5 / 103 ) ७-उत्तरोत्तरशुमो हि विभूनां कोऽपि मन्जुलतमः क्रमवादः / (5 / 27) ८-कर्म कः स्वकृतमत्र न भुङ्क्ते / (5 / 6) ९-ब भोगमाप्नोति न भाग्यभाग्जनः / (11102) १०-क्व सहतामक्लम्बलवच्छिदामनुपपत्तिमतीमति दुःखिता। ( 41160) ११.-कार्य निदानाद्धि गुणानधीते / ( 3 / 17) १२-गुरूपदेशं प्रतिमेव तीक्ष्णा प्रतीक्षते जातु न कालमतिः / (39) १३-झटिति पराशय-बेदिनो हि विशाः / (4 / 118) १४-तदुदितः स हि यो यदनन्तरः। (43) १५-तं धिगस्तु कलयन्नपि वान्छामर्थिवागवसरं सहते यः / ( 5 / 83 ) १६-त्यजन्त्यसून् शर्म च मानिनो वरं त्यजन्ति न वेकमयाचितव्रतः / (1 / 50) १७-दानपात्रमधमर्षभिहैकग्राहि कोटिगुणितं दिवि दायि / साघुरेति सुकृतैर्यदि कतु पारलौकिककुसीदमसीदत् / / (5/92) १८-दुर्जया हि विषया विदुषाऽपि / (5 / 18) १९--धनिनामितरः एतां पुनर्गुणवत्सनिधिरेव संनिधिः ( 2053 ) २०--धौनं काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् / (557) २१-नास्ति जन्य-जनकव्योमेदः। (514) २२-पूर्वपुण्यविमवव्ययलम्धाः पीमरा विपद एवं विमृष्टाः पात्रपाणिकमलार्पणमास ताशान्तिकविधिविधिदृष्टः / (5 / 17) २३--प्रापितेन चटुकाकुबिडम्बं लम्मिन्न बहुयाचनलज्जाम् / ___अथिना यदघमर्जति दाता तन्न लुम्पेर विलम्ब्य ददानः / / ( 583) २४--प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः / / 3 / 134)

Page Navigation
1 ... 400 401 402