Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ 26 पञ्चमसर्गः बताने से व्यतिरेक है / शब्दालंकारों में 'सहस्र' 'साहस्र' 'पादु' 'पादे' में छेक और अन्यत्र वृत्यनुपास है। छन्द पूर्ववत् शार्दूलविक्रीड़ित है। इत्याकर्ण्य क्षितोशखिदशपरिषदस्ता गिरश्वाटुगर्मा वैदर्मीकामुकोऽपि प्रसमविनिहितं दूत्यमारं बभार / अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितमच्चित्तता यत्र तत्र // 137 // अन्धयः-क्षितीशः त्रिदश-परिषदः इति चाटुगर्माः ताः गिरः आकण्यं वैदी-कामुकः अपि (सन् ) प्रसमविनिहितम् दूत्यभारम् बमार / अस्मिन् अङ्गीकारम् गते ( सति ) अमर-परिवृढः संमृतानन्दम् ऊचे- 'हे राजन् , ) अन्तषि-सिद्धेः यत्र यत्र अनुविहितभवच्चित्तता भूयात्'। टीका-क्षिस्याः पृथिव्या ईशः स्वामी नल इत्यर्थः (10 तत्पु० ) त्रिदशानां देवानां परिषदः समूहस्य ( 10 तत्पु०) इति एवंविधाः चाटुः प्रियमधुरोक्तिः गर्म मध्ये यातां तथाभूताः (ब० वी० ताः गिरः वाणीः प्राकण्यं श्रुत्वा वैदमी दमवन्ती कामुकः अभिलाषुकः (दि० त०) अपि सन् प्रसमम् बलात् यथा स्यात्तथा विनिहितम् स्वोपरि समारोपितम् ( सुप्सुपेति स० ) दूरयस्य दृतकर्मप्पः मारं धुरम् बभार ऊढवान् / मनसाऽनिच्छन्नपि नलस्तेषां दौत्यमङ्गोचकारेति भावः / अस्मिन् नले भनीकारम् दौत्यस्वीकारं गते प्राप्ते सति तत्कृते दौत्य स्वीकारे इत्यर्थः अमराणां देवानाम् परिवृढः प्रभुः इन्द्रः संभृतः पूर्णः प्रानन्दः हर्षः ( कर्मधा० ) यस्मिन् कर्मणि यथा स्यात्तथा ( व० ब्री० ) सहर्ष मित्यर्थः ऊचे उवाच-(हे राजन्, ) अन्तर्धिः अन्तर्धानम् तस्य सिद्धः निष्पत्तः (10 तत्पु०) यत्र तत्र सर्वत्रेत्यर्थः अनुविहितम् अनुसृतम् भवश्चित्तम् ( कर्मधा० ) भवतः तव चित्तं मनः (10 तत्पु० ) यया तथाभूतायाः (ब० बी० ) मावस्तत्ता भूयात् जायताम् , तुभ्यमहं तिरस्करिणीविद्या ददामि यदनुसारेण यत्र स्वमिच्छेः, तत्रान्तहितो मव यत्र च नेच्छेः तत्र प्रकटो भवेति भावः // 137 // व्याकरण-क्षितीशः ईशः इष्टे इति /ईश्+क्तः ( कर्तरि ) / सितिः क्षियन्ति ( निवसन्ति ) प्राणिनोऽत्रेति /क्षि+तिन् ( अधिकरणे)। त्रिदशः इसके लिए पीछे श्लोक 1 देखिये। परिषद् परितः सीदन्त्यस्यामिति परि+सद् + क्विप ( अधिकरणे ) परि विसर्ग होने से स को प। वैदर्भीकामुकः यहाँ कम् से 'लष-पत-पद० (3 / 1154 ) से सकञ् प्रत्यय होने से षष्ठी-निषेध ('न लोका० 2 / 3 / 69) होने से 'मधु-पिपासु' आदि की तरह (द्वि० तत्पु० ) है / दूत्यम् इसके लिए पीछे श्लोक 99 देखिये। परिवृढः परि+यह+क्त प्रभु अर्थ में निपातित ('प्रमौ परिवृढः' 7 / 2 / 21) / अन्तधिः अन्तर् +Vधा+कि। अनुवाद-राजा ( नल ) देव-समूह की इस तरह चिकनी-चुपड़ी उन बातों को सुनकर दम. यन्ती का इच्छुक होते हुए मी बलात् सिर पर थोपा दौत्य-मार ले बैठे / इस ( नल ) के स्वीकार कर हेने पर देवेन्द्र सहर्ष बोला-(हे राजन् , ) अपने मन के अनुसार जहाँ-तहाँ भी अन्तर्षान हो जाने की सिद्धि तुम्हें प्राप्त हो // 137 // टिप्पणी-अन्ततो गत्वा खल नायक इन्द्र ने मीठी-मीठी बात कहकर तथा छल पूर्वक नल की

Page Navigation
1 ... 397 398 399 400 401 402