Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 380
________________ नैषधीयचरिने अन्धयः-स बलारिः तदानीम् नलस्य ईदृशानि गदितानि आकलव्य किम् अपि स्मयमानः स्वानु ...कोलःसन् शंसति स्म। ____टीका-स प्रसिद्धः बलस्य एतन्नामकस्य राक्षसबिशेषस्य अरिः शत्रुः तद्धन्तेत्यर्थः इन्द्रः (प० तत्पु० ) तदानीम्, तस्मिन् काले नलस्य ईदशानि एवंविधानि गदितानि वचनानि माकलयय विचार्य किमपि ईषद् थथा स्यात्तथा स्मयमानः मन्दं हसन् स्वस्य ये अनुगाः अनु. गामिनः वरुपादयः तेषाम् माननानाम मुखानाम् विलोकने ईक्षणे ( सर्वत्र प० तरपु० ) लोला चन्चलः सन् ( स० तरपु० ) शंसतिस्म अकथयत् / / 116 / / व्याकरण-तदानीम् तस्मिन् समये इति तत् +दानीम् ('दानी च' 5 / 3.18 ), त को द्रा / इंदशानि इसके लिये पीछे श्लोक 25 देखिए / गदितानि गद्+क्तः (भावे ) / प्राकलव्य आ+ कल्+पिच , क्त्वा को ल्यप् प्रयादेश / स्मयमान: स्मि+शानच् (कर्तरि ) / अनुगाः अनु-पश्चात् गच्छन्तीति अनु+ गम् +3: (कतरि)। अनुवाद-वह इन्द्र उस समय नल के इस तरह के वचनों पर विचार करके कुछ मन्द हंसो इंसता हुमा, अपने अनुयायियों के मुखों पर चंचल दृष्टि डाले बोला // 116 // टिप्पणी-इन्द्र नल के तक का लोहा मान गया और पराजय में एक खिसियानी-सी हल्की हँसो हँसता हुआ साथियों का मुख ताकने लगा लेकिन मन से नहीं हारा / खलनायकों ने नैराश्यवाद कमी सीखा हो नहीं। वे अन्तिम क्षण तक नायिका को येन-केन प्रकारेण हथियाने हेतु प्रयत्नशील बने रहते हैं / इन्द्र का भी यही हाल है। उसने देखा कि बुद्धिपक्ष तो अब उसके पक्ष में नहीं रहा, . इसलिए पैतरा वदल कर सट वह मानव का माव-पक्ष अपनाने लगा, वह नल के हृदय को भावुकता को कुरेदने लगता है जिससे वह अन्त में विजयी हो ही जाता है / यहाँ वृत्त्यनुप्रास है। नाभ्यधायि नृपते ! भवतेदं रोहिणीरमणवंशभुवैव / लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या // 117 // अन्वयः-हे नृपते, रोहिणी.. भुवा भवता एव इदम् न अभ्यधायि (किम् ) ? अर्थिषु स्वयम् उररीकृत-काम्या तब रसना वाम्यात् न लज्जते ? टीका-हे नृपते, राजन् , रोहिणी एतन्नाम्नी तारा तस्या रमणः पतिः (10 तत्पु०) चन्द्र इत्यर्थः तस्य वंशे कुले ( 10 तत्पु०) मवतीति भूः तेन ( उपपद तत्पु० ) चन्द्रवंशोत्पन्नेनेत्यर्थः भवता स्वया एव इदम् 'जीवितावधि' ( श्लो० 97 ) न अभ्यधायि न कथितम् किम् ? अपितु मवतैव कथितमिति काकुः / भवता स्वयमेवोत्तम् 'जीवितम् जीवितादधिकमपि वा यत्किञ्चित् मनोषितं, तदहं दास्यामीति' / अर्थिषु याचकेषु भस्मासु स्वयम् प्रात्मना उररीकृतम् स्वीकृतम् काम्यम् अभिलषबीयम् ( कर्मधा०) यया तथाभूता (ब० वी०) तब रसना जिह्वा वाग्यात् न लज्जते पते ? अस्मदमिलषणीयं वस्तु प्रदातुं पूर्व प्रतिशाय पुननिषेधतीति त्वया लज्जितव्यमिति भावः / / 117 / / व्याकरण-रमण रमते इति / रम् + ल्युः ( कर्तरि ) यु को अन / भुवा/+विप् / रसना रस+ल्युट+टाप् / वाग्यात् वामस्य माव इति वाम+व्यञ् / काग्यम् काम्यते इति Vकम+णि+यत्।

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402