Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 382
________________ 182 नैषधीयचरिते महत्व देता है, जो स्थिर और तात्विक पदार्थ है। विद्याधर ने यहाँ हेतु अलंकार कहा है / 'लोक' 'ठोंक' तथा 'धीर' 'धीर' में यमक और अन्यत्र वृत्त्यनुप्रास है। कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन / इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् // 119 // अन्वयः-जगन् मुकुटे व: कुले प्रार्थकेप्सितम् येन न अपूरि ( स ) कः अजनि ? अत्र आदिः इन्दुः कलङ्की अजनिष्ट / कष्टम् / स भवान् अपि मा भूत् / टीका-जगतः संसारस्य मुकुटे किरीटे लोकभूषणभूते इत्यर्थः (10 तत्पु० ) वः युष्माकम् कुन्जे वंशे प्रार्थकानाम् अर्थिनाम् ईप्सितम् मनोरथान् ( जातावेकवचनम् ) येन पुरुषेण न अपूरि पारतम् ईदृशः कः अजनि जातः न कोऽपीति काकुः / अत्र अस्मिन् कुले श्रादिः वंशपवर्तकः / मूलपुरुषः इन्दुः चन्द्रः कलकी सकलङ्कः अजनिष्ट जातः, कष्टम् / खेदे स प्रसिद्धः भवान् त्वम् अपि कहङ्की मा भूत् मा भवतु। अङ्गीकृतस्यापरिपालनेन त्वमपि कलङ्की भविष्यसीति तथा मा कुरु, अङ्गीकृतं पालयेति भावः // 119 // ज्याकरण-जगत् गच्छतीति /गम् + क्विप ( कर्तरि ) द्वित्व और तुक् का आगम / प्रार्थकः प्रार्थयते इति प्र+अर्थ+ण्वुल ( कर्तरि ) बु को अक / ईप्सितम् /आप +सन्+क्त ( कर्मणि) आ को ईत्व / अपूरि पर् + लुङ् ( कर्मणि) इन्दुः उनत्ति ( क्लेदति शीतरश्मिमिः ) इति Vउन्द् + उः, आदि का / अनि जन्+लुङ, विकल्प से चिप ( कर्तरि ) ( 'दीपजनः' 3161) कलको कलकोऽस्मिन्नस्तीति कलक+इन् ( मतुबर्थ ) / अजनिष्ट /जन्+ल (कर्तरि ) / मा भूत् लोडर्थ में 'मा' के योग में लुङ्, अडागम का निषेध। अनवाद-तुम्हारे जगत् के मुकुट-भूत कुल में ऐसा कौन हुआ, जिस ने प्राथियों की अभिलाषायें पूरी न की हों ? इस (कुल ) में आदि-पुरुष चन्द्रमा कलंकित हुआ है। खेद है कि तुम मी ( कलं. कित) न हो जाओ। टिप्पणी-देखिए किस चतुराई के साथ इन्द्र नल को भावुकता उभार रहा है। यहाँ कुल पर जगन्मुकुटत्व का आरोप होने से रूपक है। विभिन्न कलंकों-शश चिह्न और अपवाद का लांछनमें अमेदाध्यवसाय होने से मेदे अमेदातिशयोक्ति भी है। शब्दालंकारों में 'जनि' 'जनि' में यमक और अन्यत्र वृत्त्यनुप्रास है। यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः / त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकः परमङ्कः // 120 // अन्वयः-याचमानान् अनु या अपदृष्टिः या मुख-मुद्रा, या अपि न तुष्टिः, स सकलः त्वादृशस्य कलङ्कः, शीतभाति परम् शशकः अङ्कः ( अस्ति ) / टोका-याचमानान् याचकान् अनु प्रति लक्ष्योकृत्येत्यर्थः या अपदष्टिः वक्र दृष्टिः, अनादरपूर्वावलोकनमिति यावत् या अपि मुखस्य मुद्रा भौनम् ( स० तत्पु०) या च न तुष्ठिः सन्तोषा. मावः प्रसन्नताया अभाव इत्यर्थः स सकलः सर्वः विधेय-प्राधान्यात् पुंस्त्वम् त्वादशस्य स्वत्सदृशस्य

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402