Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 387
________________ पञ्चमसर्गः 18 रोहणः किमपि यः कठिनाना कामधेनुरपि या पशुरेव / नैनयोरपि वृथा भवदर्थी हा विधिस्सुरसि वत्स ! किमेतत् // 125 // अन्धयः-कठिनानाम् किमपि ( कठिनः ) यः रोहणः, कामधेनुः अपि या पशुः एव; एनयोः अपि अर्थों वृथा न प्रमवत् / हे वत्स, हा ! किम् एतत् विधित्सुः असि ? ____टीका-कठिनानाम् कठोराणाम् प्रस्तरादोनाम् मध्ये किमपि अनिर्वचनीयं यथा स्यात्तथा कठिन इति शेषः यः रोहणः विदूराचलः मणीनाम् आकरः पर्वतविशेषः इति यावत् अस्ति कामधेनुः सर्वामिलषित-पूरयित्री स्वर्गीयगौः भरि या पशुः एव अवास्तीति भावः, एनयोः रोहण-कामधेन्वोः सम्बन्धी अपि अर्थी याचकः वृथा विफलः अपूर्णमनोरथ इत्यर्थः न अभवत् न जातः / कठोरेबु कठोरतमं रोहणम्, चेतनेषु अशतमं पशुं कामधेनुम् च याचमानो न कोऽपि विफलमनोरयो निवृत्त इति माव; / हे वत्स ! हा! कष्टम् किम् एतत् अस्मत्प्रार्थनानङ्गोकाररूपकार्य विधिस्सुः कर्तुमिच्छुः असि ? अस्मत्प्रार्थनामङ्गीकुरु इति मावः / / 125 / / ___ व्याकरण-एनयोः अन्वादेश में एतयोः को एनादेश ( 'द्वितोयाटौस्वेनः' 2 / 4 / 34 ) / अथीं अर्थोऽस्यास्तीति अर्थ+इन् / विधिस्सुः वि+Vधा+सन् +उः ( कतरि)। अनुवाद-कठोरों में कठोर जो रोहण पर्वत है और कामधेनु तक भी जो पशु ही है-इन दोनों के पास भी आया हुआ याचक खाली हाथ नहीं गया है। बेटा! खेद की बात है कि तुम ( हमारी प्रार्थना ठुकराकर ) यह क्या करना चाह रहे हो? // 125 / / टिप्पणी-पत्थरों में सबसे कठिन-तख्त-वैदूर्य मणि होता है, जो विदर-रोहण पर्वत में होता है। यहाँ नारायण कठिन शब्द को श्लिष्ट मानकर उपका दूसरा अर्थ 'कृपण' मी ले रहे हैं। जड़ पदार्थों में कठोरतम और कृपप्पतम रोहण है और चेतन पदार्थों में अशतम पशु गौ हैं। ये बड़ और अशतम चेतन भी याचक की माँग बेकार नहीं जाने देते हैं। तुम तो बेटा, धीर-विद्वान् हो, मृदुहृदय हो। क्यों हमारी प्रार्थना ठुकरा रहे हो? विद्याधर यहाँ विरोधालंकार कह रहे हैं, क्योंकि कठारतम होना और अर्थी को खाला-हाथ न जाने देना परस्पर-विरुद्ध बाते हैं / 'घिरसु' 'वरस' में छेक और अन्यत्र वृत्यनुप्रास है। याचितश्विरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः / शंसति द्विनयनी दृढनिद्रां द्रानिमेषमिषघूर्णनपूर्णा // 126 // .. अन्वयः-धीरः याचितः ( सन् ) का नु चिरयति ? क्षणम् अपि प्राणने प्रतिभूः कः ? निमे .. पूर्णा द्विनयनी द्राक् दृढनिद्राम् शंसति / / ___टोका-धीरः विद्वान् याचितः प्रार्थितः सन् क्व नु कुतः चिरयति विलम्बते ? न क्वापीति काकुः / क्षणम् मुहूर्तम् अपि प्राणने जीवने प्रतिभूः लग्नकः ( 'स्युर्लग्नकाः प्रतिभुवः' इत्यमरः) विश्वास-दायक इति यावत् कः न कोऽपीति काकुः। निमेषः नयन-संकोचः तस्य मिषेण व्याजेन (10 तत्पु० ) यत् घूर्णनम् भ्रमणम् ( तृ० तत्पु० ) तेन पूर्णा युक्ता (त. तत्पु०) द्वयोनियनयोः नेत्रयोः समाहारः इति दिनयनी ( समाहार द्वि० ) हढा निद्रा ( कर्मधा० ) महानिद्रा मृत्युरित्यर्थः

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402