________________ पनमसर्गः 312 मन्मथाय यदयादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् / तेन तस्परवशाः पृथिवीशाः सङ्गरं गरमिवाकलयन्ति // 31 // अन्वयः-प्रथ विधिः राशाम् इति-दूत्यविधये मन्मथाय माशाम् यत् अदित, तेन तत्परवशाः पृथिवीशाः संगरम् गरम् इव आकलयन्ति / टीका-अथ अनन्तरम् विधिः विधाता राज्ञाम् नृपाणाम् हुतिः आकारणम् स्वयंबरे आहानमित्यर्थः ( 10 तत्पु० ) एव दूस्यम् दौत्यकर्म ( कर्मधा० ) तस्य विधये अनुष्ठानाय ( 10 तत्पु०) मन्मथाय कामाय भाज्ञाम् आदेशं यत् अदित दत्तवान् तेन कारणेन पृथिव्याः भुवः ईशाः स्वामिनः भूपतय इत्यर्थः (10 तत्पु०) तस्याः कामाशायाः परवशाः अधीना (10 तत्प०) संगरम. युदम् गरम् विषम् इव पाकळयन्ति मन्यन्ते, दमयन्ती-विवाहेच्छका राजानः स्वर्गदायकमपि युद्ध विषमिव दूरात्परित्यजन्तीति मावः / / 31 // व्याकरण-विधिः विधत्ते (सजति) जगदिति वि+Vधा+किः (कतरि)। इति हे+क्तिन् (भावे ) / दूत्यम् दूतस्य कति दूत+यत् / विधिः विधीयते इति वि+Vधा+कि ( मावे ) / मन्मथः मश्नातीति /मथ + अच् , मनसः मथ इति पृषोदरादित्वात साधु / सारः यास्काचार्यानुसार संगृपन्ति प्रतिजानते वीरा अत्रेति सम् +/गृ+अप् ( अधिकरणे)। अनुवाद-तदनन्तर विधाता ने राजामों को बुलाने का दौत्प-कर्म करने हेतु जो काम को पाशा दे दी, उससे उस ( कामाशा) के वशीभूत हुये राजे लोग युद्ध को विष की तरह समझने लगे। / / 31 // टिप्पणी-परम सुन्दरी दमयन्तो के स्वयंबर की खबर पाते ही काम के मारे हुए राजे युद्ध छोड़ बैठे / नारायण के शब्दों में 'गर' तो उसे हो मारता है जो उसे खाता है लेकिन 'संगर विष तो सम् सम्यक् गर' होता है अर्थात् खाने वाले, न खाने वाले सभी को मार देता है।' कौन उसे छुये / गर की तरह संगर मी विष का पर्यायवाचक मी है। यहां संगर की गर से तुलना की गई है, अतः उपमा है / 'विष' 'विधि' 'वशाः' 'वीशा' 'गरं 'गरं' में छेक, 'राशाम्' 'राशाम् में यमक और उसके साथ पादान्त गत अन्त्यानुपास का एकवाचकानुप्रवेश संकर, और अन्यत्र वृत्त्यनुपास है। येषु येषु सरसा दमयन्ती भूषणेषु यदि वापि गुणेषु / तत्र तत्र कलयापि विशोषो यः स हि क्षितिभृतां पुरुषार्थः / / 32 // अन्वयः-दमयन्ती येषु येषु भूषणेषु यदि वा अपि गुणेषु सादरा (अस्ति ) तत्र तत्र कळया अपि यः विशेषः, स हि क्षितिभृताम् पुरुषार्थो जात इति शेषः।। टीका-दमयन्ती येषु येषु भूषणेषु यद्-यदाभरणेषु, यदि वा भपि येषु येषु गुणेषु दयादाक्षिण्यादिषु सादरा आदरेण सह वर्तमाना (ब० वी० ) अभिलाषवतीत्यर्थः अस्ति, तत्र तत्र तेषु तेषु भूषणेषु गुणेषु च कलया शेन अपि ईषदपोत्यर्थः यः विशेष आषिश्यम् बस्तीति शेषः स हि स एव विशेषः क्षितिभृताम् भूपतीनाम् पुरुषार्थः ज्येयं जीवन-प्रयोजनमिति यावत् जातम् न पुनः