________________ नैषधीयचरिते टीका-'अप्सरसाम देवाङ्गनानाम् नः अस्माकम् जीवितेन जीवनेन इह अस्मिन् समये कृतम् अलम् अनुपयोगित्वादितिमावः, तत् तस्मात् प्राणानाम् जीवितस्य मुक्तिः त्यागः (10 तत्पु०) युक्तिमती युक्तेत्यर्थः प्राणत्यागो वरमिति भावः: इति एवम् घताच्या एतन्नाम्न्या देवाङ्गनया दीर्घम् आयतम् यत् निःश्वसितम् निःश्वासः ( कर्मधा० ) तस्य निर्गमितेन निःसारणेन (10 तत्प०) न अक्षराणि वर्णा शब्दा इत्यर्थः यस्मिन् कर्मणि यथा स्यात्तथा ( ब० बी० ) शब्दोच्चारणं विनैव अथ च अनक्षरम् अवाच्यम् अशुभमित्यर्थः ('अनक्षरमवाच्यम्' इत्यमरः ) अवाचि उक्तम् / / 49 / / व्याकरण-अप्सरसाम्-अद्भयः सरन्तीति अप् +/+असुन् / ये समुद्रमन्थन के समय समुद्र-जल से निकली थीं, जिन्हें इन्द्र अपने यहाँ ले गया था। रामायण में इनकी उत्पत्ति और व्युत्पत्ति के सम्बन्ध में इसी तरह उल्लेख है-'अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः / उत्पेतुर्म नुनश्रेष्ठ, तस्मादप्सरसोऽभवन्' / बाण ने कादम्बरी में प्रमगनों के 14 कुल गिना रखे हैं / अप्सरस शब्द नित्य बहुवचनान्त प्रयुक्त होता है ( 'स्त्रियां बहुष्वप्सरसः' इत्यमरः ) लेकिन कभी-कभी एक वचन में भी प्रयोग देखने को मिलता है ( 'मेनका नाम अप्सरा प्रेषिता' शकु०)। जीवितेन जीव्+क्त ( भावे ) / युक्तिमती युक्तिरस्यामस्तीति युक्ति+मतुप् +ङीप निर्गमितेन निर+ Vगम् + पिच्+क्तः ( मारे ) / अवाचि Vब्+लुङ् वच् आदेश ( कर्मवाच्य ) - अनुवाद-"हम अप्सराओं के अब जीने से क्या? इसलिए हमारा प्राण त्याग देना ही ठीक है" स सरह घृताची लंबो आह निकालकर मुँह से कुछ कहे बिना ही अशुम बात कह वैठी // 49 // टिप्पणी-घृताची दुःखातिशय में लंबी पाह छोड़ रही थी जैसे कि प्राण-त्याग के समय प्राणी छोड़ा करते हैं। इसी बहाने मानो मूक भाषा में वह कह रही थी कि अब प्राण त्यागना हो ठीक हैं / विद्याधर ने यहां अपह्नति कही है. जो हमारे विचार से वाच्य तो नहीं आर्थ ही समझिए / हम उत्प्रेक्षा कहेंगे, जो प्रतीयमान ही है. वाच्य नहीं। 'अनक्षरम्' में श्लेष है। 'मुक्ति' 'युक्ति' में पदान्तगत अन्त्यानुमास / श्लोक का प्रारम्भ 'जीवितेन' और समाप्ति 'गमितेन' करके भी अन्त्यानुप्रास एवं अन्यत्र वृत्त्यनुप्रास है। साधु नः पतनमेवमितः स्यादित्यमण्यत तिलोत्तमयापि / चामरस्य पतनेन कराब्जात्तद्विलोलनवल जनालात् // 50 // अन्धयः-तिलोत्तमया अपि तदि. "लात कराम्जात् चामरस्य पतनेन एवम् नः इतः पतनम् एव टोका-तिलोत्तमया एतदाख्यया देवाङ्गनया अपि तस्य चामरस्य यद् विलोलनम् चालनम् (50 तत्पु० ) तेन चलन चन्चलः ( त. तत्पु०) यो बाहुः भुजः एव नालः दण्डः ( उभयत्र कमधा० ) यस्य तथाभूतात् ( ब० वी० ) करः हस्तः एव अन्जम् कमलम् तस्मात् ( कर्मधा० ) मिरस्य चमरीपुच्छस्य पतनेन बसनेन एवम् चामरवत् नः अस्माकम् अप्सरसाम् इतः स्वलोकात पतनम् एव साधु सम्यक् स्यादिति, न पुनरत्रावस्थानम् / / 50 / /