Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ 22 पञ्चमसर्गः में नहीं पाती। हो, पूर्बाध को विशेष बात का उत्तरार्ध की सामान्य वात द्वारा समर्थन होने से यहाँ अर्थान्तरन्यास है / विबुध शब्द में श्लेष है। उसके साथ लगा हुआ अपि शब्द अर्थापत्ति बना रहा है। 'चित्रमत्र' में छेक और अन्यत्र वृत्त्यनुप्रास है। शीघ्रलजितपथैरथ वाहैलम्भिता भुवममी सुरसाराः / वक्रितोन्नमितकन्धरबन्धाः शुश्रवुर्ध्वनितमध्वनि दूरम् // 58 // अन्वयः-अथ शीघ्र-लचित-पथैः, रथ-वाहैः भुवम् लम्भिताः अमी सुर-साराः वक्रितो.. बन्धाः (सन्तः) अध्वनि दूरम् ध्वनितम् शुश्रुवुः / टोका-अथ अनन्तरम् शीघ्र स्खरितम् यथा स्यात्तथा लवितः अतिक्रान्त) (सुप्तुपेति स०) पन्थाः मार्गः ( कर्मधा० ) यैस्तथाभूतैः ( ब० वी० ) रथानाम् स्यन्दनानां वाहैः अश्वः ('वाजि. वाहार्व-गन्धर्व-हय सैन्धव-सप्तयः' इत्यमरः ) ( 10 तत्पु० ) भुवम् पृथिवीम् लम्भिताः प्रापिता अमी एते सुरेषु देवेषु साराः श्रेष्ठा; ( स० तत्पु० ) इन्द्रादयः वक्रिता पक्राकृता उन्नमिता ऊवींकृता चेति कन्धराः ग्रोवाः (उभयत्र कर्मधा ) यस्मिन तथाभूतः ( ब० वो०) बन्धः शरीर-स्थितः ( कर्मधा० ) येषां तथाभूताः (ब० वी० ) सन्तः ग्रोवाः तिर्यक वंश्च कृत्वत्यर्थः अध्वनि मार्ग दूर दूर देशोद्भवम् ध्वनितम् शब्दितम् शुश्रवुः श्रतवन्तः / / 58 / / / व्याकरण-०पथैः-समास में पथिन् शब्द को अ-प्रत्यय हो जाता है। बाहाः बहन्तोति Vबह+घञ ( कतरि ) / लम्भिताः /लभ +fणच +क्त ( कोण ) मुमागम / वक्रितः बक्र करोतीति वक्र+णिच+क्तः ( कर्मणि, नामधा० ) उन्नमित उत् +नम् +णिच्+क्तः (कर्मणि)। बन्धः/बन्ध +घञ (मावे ) / ध्वनितम्व न्+कः ( भावे)। शुश्रुवुः श्रु+लिट (20) / अनुवाद-तदनन्तर शीघ्र ही ( आकाश ) भार्ग को लाँधे रथों के घोड़ों द्वारा भूलोक पहुंचाये गये ये (इन्द्रादि ) श्रेष्ठ देव गर्दन टेढ़ो और ऊपर किए हुए स्थिति को अपनाये मार्ग में दूर से आया हुआ शब्द सुन बैठे / / 58 // टिष्पखी-स्वमावोक्ति है / 'सुरसाराः' 'ध्वनितमध्वनि' में छेक और अन्यत्र वृत्त्यनुप्रास है। किं घनस्य जलधेरथवैवं नैव संशयितुमप्यनमन्त / स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते // 59 // अन्वयः–ते 'किम् धनस्य अथवा जलनिधेः' एवम् संशयितुम् अपि न एव बलमन्त, (किन्तु ) निःस्वन"नतम् स्यन्दनम् परम् अपश्यन् / टीका-ते इन्द्रादयो देवाः 'किम् घनस्य मेघस्य (निःस्वनः? ) अथवा जलनिधेः समुद्रस्य' (निःस्वनः 1 ) एवम् इति संशयितुम् सन्देहं कर्तुम् अपि न अलमन्त प्राप्तवन्तः यावदेव संशयं कर्तु प्रवृत्ताः तावदेवेत्यर्थः निःस्वनः पूर्वोक्तो ध्वनिः, तस्य या श्रुतिः अवणम् (10 तत्पु० ) तया सहोपनतम् प्राप्तम् ( तृ० तत्पु०) स्यन्दनम् रथम् परम् केवलम् अपश्यन् दृष्टवन्तः। ध्वनि. भवपसमकालमेव तैः स्वाग्रे रथो दृष्ट; इति भावः / / 59 //

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402