Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 373
________________ पञ्चमसर्ग. टीका-इह अस्मिन् समये याम् भैमोम् परीतुम् परिणेतुम् अहं यामि गच्छामि अहो आश्चर्य वः युष्माकम् तस्यां ताम प्रतीत्यर्थः दूतत्वम् दौत्यम् कथं नु इति प्रश्ने करवाहि कुर्याम् , न कथमपि कुर्यामिति काकुः / ईदशाम् एतादृशानाम् महताम् महापुरुषाणाम् दिक्पालानाम् भवताम् तृणस्य तृपसशस्य तुच्छस्य नलम्य मम वश्चने प्रतारणे घृणा दया अथवा जुगुप्सा ( 'जुगुप्साकरुणे वृषा' इत्यमरः ) अपि न जाता संवृत्ता वत खेदे / महान्तः प्रथमं तु परान् न प्रतारयन्ति, प्रतारयन्ति चेत्, महत एव प्रतार यन्तु. न पुनः लघोयांसं तेषां प्रतारणस्यायोग्यत्वादिति भावः // 107 / / व्याकरण-वरीतुम् Vवृ+तुमुन् विकल्प से इट् को दीर्घ ( 'वृतो वा' 2 / 2 / 38) / वः युष्माकम् का वैकल्पिक रूप / ईदशाम इसके लिए पिछला श्लोक देखिए। . अनुवाद-इस समय जिसे वरने हेतु मैं जा रहा हूँ, आश्चर्य है-तुम्हारी ओर से उसके पास ( जाकर ) दून का काम भला कैसे करूँ ? पाप-जैसे महाव्यक्तियों को तृण-जैसे ( तुच्छ ) भुझ ठगने में घृणा भी नहीं हुई, खेद को वात है // 107 / / टिप्पणा -नारायण के अनुसार यहाँ उलाहना के साफ-साथ न वाक्छल का प्रयोग मी कर गये हैं और प्रच्छन्न रूप से देवताओं को इस प्रकार फरकार रहे हैं -'महताम् सत्पुरुषाणाम् जाती समाजे ईदशाम पर तारकाप्पाम् भवताम् वञ्चने पूजने तृणस्य अल्पस्य मम अपिघणा जुगुप्सा न ? अपि तु अस्त्येवेति काकु:' अर्थात् अन्य सत्पुरुषों के समाज में आप जैसे ठगों की अर्चना में छोटे-से-छोटे मुझे मो घृणा नहीं हो रही है क्या ? जब तुच्छ मैं ही तुमसे घुप्पा कर रहा हूँ तो अन्य बड़े लोग क्यों न घृया करेंगे? आप लोगों के लिए यह कितनो बुरी बात है। यहाँ 'मम' पर तृपत्वारोप होने से रूपक है। विद्याधर विरोधालंकार भी मान रहे हैं। यामि' 'यामि' में यमक, 'मिह' 'महो' 'मह' में य और ह को एक से अधिक बार साम्य होने से अन्यत्र की तरह वृत्त्यनुप्रास हो है। उद्ममामि विरहान्मुहुरस्या मोहमेमि च मुहूर्तमहं यः। ब्रत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः // 108 // अन्वयः-यः अहम् अस्याः विरहात् खलु उद्भतामि, मुहूर्तम् मोहम् च एमि, ईदृगवस्थः सः ( अहम् ) वः रहस्यम् रक्षितुम् कथम् प्रमविता अस्मि, ब्रूत / टोका-यः अहम् अस्याः दमयन्त्याः विरहात् वियोग:त् कारणात् खलु निश्चितं उद्ममामि भ्रान्तो भवामि उन्मादयुक्तो भवामीत्यर्थः मुहूर्तम् कञ्चत्कालम् मोहम् मूछौं च एमि प्राप्नोमि पूर्वतनसप्तकामदशा अनुभूयेदानीम् अष्टम-नवमकामदशे उन्माद-मूच्छे प्राप्तोऽस्मीति मावः, ईदृशौ पनादृश्यो अवस्थे उन्मादभूच रूपे दशे ( कर्मधा० ) यस्य तथामूतः (ब० वी०) स अहम् वः युष्माकं रहस्यम् तस्याः कामुकस्य मम युष्मद्-दूतत्व-रूपेष नियोजनरूपं गोप्यं रक्षितम् गोपायितुम् होतुमिति यावत् कथम् केन प्रकारेण प्रमवितास्मि समथों भविता, न केनापि प्रकारेणेति काकु: (इति)ब्रत कथयत / मन्मुखाद् रहस्योद्मदो मविष्यत्येव, यतः उद्घान्ता मूछविश्व मावादे के रहस्यं प्रकटयत्येवेति नाहं दौत्ययोग्य इति भावः / / 108 / / -

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402