________________ पञ्चमसर्गः माममीमिरिह याचितवद्भिातृजातमवमत्य जगत्याम् / यद्यशो मयि निवेशितमेतनिष्क्रयोऽस्तु कतमस्तु तदीयः // 90 // अन्वयः-इह जगत्याम् दातृ-जातम् अवमत्य याचितवद्भिः अमोभिः मयि यत् यशः निवेशितम् , एतनिष्क्रयः कतमः तु तदीयः अस्तु / टीका-इह अस्याम् जगत्याम् जगति दातृणाम् जातम् जातिम्, सामान्यम् दातृमात्रमित्यर्थः ('जाति तं च सामान्यम्' इत्यमरः) (10 तत्पु०) भवमत्य अनादृत्य त्यक्त्वेत्यर्थः याचितवद्भिः प्रार्थितवद्भिः प्रमीभिः एतैः इन्द्रादिदेवैः मयि नले यत् यशः कीतिः निवेशितम् स्थापितम् , मां याचित्वा या लोके मे प्रतिष्ठा जनिता 'इन्द्रादयोऽपि नलं याचितुं गताः इति, एतस्य यशसः निष्क्रयः निष्कृतिः प्रतिफलमिति यावत् कतमः कः तु पदार्थः तेषाम् इन्द्रादीनाम् अयमिति तदीयः अस्तु जायताम ; तैः कृतस्य मे यशसः प्रतिफल-रूपेण किं वस्तु तेभ्यो दातुं मे पायें भवेदिति मावः // 10 // ग्याकरण-जगती जगत् +डोप; जगत् गच्छतीति गम् +क्विप, द्वित्व, म को त। याचितवमिः याच्+क्तवत् तृ.। निष्क्रयः-निस्+को+अच् ( मावे ) / तदीयः तेषामिदमिति तत्+छ, छ को ईय / अनुवाद-इस लोक में सभी दाताओं को ठुकराकर ( मुझसे ) याचना किये हुए इन्होंने मुझे जो यश दिया है, उसके निकार-निस्तार के रूप में कौन-सी वस्तु इन्हें दी जाय ? // 90 // टिप्पणी-नक असमंजस में पड़ गये कि 'स्वर्ग में हो कल्पवृक्ष आदि कोई कम दाता धे, जिनसे ये देवता क्या अभीष्ट बस्तु नहीं प्राप्त कर लेते ? मूलोक में मी अन्य दातामों को छोड़कर मुझ से हो याचना करके आज ये मेरे यश को चार चाँद लगा गये है मैं कितना माग्यशाली हूँ। ये जो मागगे, वह वस्तु दूर रही, इस यश के बदले ही इन्हें देने के लिये मेरे पास कौन सी वस्तु हो सकती है ? मैं तो हमेशा के लिए इनका ऋषी ही बन गया हूँ। यहाँ काकु वक्रोक्ति है। 'मत्य' 'गत्याम्' 'योऽस्तु' 'मस्तु' में छेक, अन्यत्र वृत्त्यनुप्रास है। लोक एष परलोकमुपेता हा विहाय निधने धनमेकः / इत्यमुं खलु यदस्य निनीषत्यर्थिबन्धुरुदयदयचित्तः // 91 // अन्वयः-एष लोकः निधने धनम् विहाय एकः पर-लोकम् उपेता हा ! इति खलु उदयद्-दयचित्तः अभि-बन्धुः अस्प तत् अमुम् निनीषति / / टीका-एषः अयम् लोकः जनः निधने मरणे धनम् द्रव्यम् विहाय परित्यज्य एकः एकाकी असहाय इति यावत् परम लोकम् ( कर्मधा०) लोकान्तरमित्यर्थः उपेता गमिष्यति हा! कष्टम् / इति एतद्धेतोः खलु निश्चितम् उदयन्ती उत्पचमाना दया करुणा ( कर्मषा• ) यस्मिन् तपाभूतम् (20 बी० ) चित्तम् हृदयम् ( कर्मधा० ) यस्य अथवा उदयन्ती दया चित्ते पस्य तथाभूतः (10 बो०) अथो याचक एव बन्धुः बान्धवः ( कर्मधा० ) अस्य परलोकं प्रयास्यतः दातुः तत् धनम् ममुम् परलोकम् निनीषति नेतुमिच्छति / एकं गृहं स्थानं वा परित्यज्य गृहान्तरं स्थानान्तरं वा गच्छतो मानवस्य यथा तद् वान्धवाः-तद्-गृहोपकरणानि गृहान्तरं स्थानान्तरं वा नयन्ति तददिति मावः // 11 //