Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass

View full book text
Previous | Next

Page 342
________________ नैषधीयचरिते अन्वयः-तद्विध-वधूवरप्पाहम् भूषणम्, स समयः, कुण्डिनपुरम् प्रतिसपंन् स रथामा(तानि ) तस्य भूपतेः व्यवसितानि तेषु शशंसुः / टीका-सा प्रसिद्धा विधा सौन्दर्यप्रकारः ( कर्मधा० ) यस्यास्तथा ( ब० वो० ) असाधारण. सुन्दरीत्यर्थः या वधूः पत्नी दमयन्तीत्यर्थः ( कर्मधा० ) तस्याः वरणे परिणयने अहम् उचितम् (स. तत्पु० ) भूषणम् आमरणम् जातावेकवचनम् आमरपानीत्यर्थः स समयः स्वयंवर-कालः, कुण्डिनपुरम् प्रतिसपन् प्रतिगच्छन् स रथस्य स्पन्दनस्य अध्वा मार्गः ( 10 तत्पु० )-एतानि सर्वाणि तस्य भूपतेः राशो नलस्य व्यवसितानि उद्योगान् अभिप्रायान् अत्र व्यवसितमित्येव सुवचम् तेषु देवेषु देवान्प्रतीत्यर्थः शशंसुः कथयामातु: नलस्य स्वयंवरयोग्य-वस्त्राभरणानि, कुण्डिनपुरगामि-रथ-मार्ग स्वयंवरकालं च दृष्ट्वा देवाः सुतरां निश्चितबन्तो नल: दमयन्तीस्वयंवरे गच्छतीति भावः / / 68 // व्याकरण-वधूः यास्काचार्य के अनुसार उद्यते पितुः गृहात् स्वगृहमिति /बह +ऊ, ह को ध / अहः अर्हतोति /अर्ह+अच् ( कर्तरि ) / भूषणम् भूष्यतेऽनेनेति भूष् + ल्युट् ( करणे ) / व्यवसितम् वि+अव+/सो+क ( कर्तरि ) / अनुवाद-वैसी-जैसी असाधारण सुन्दर वधू के वरण योग्य गहने, वह (स्वयंवर का) समय, और कुण्डिनपुर की ओर जा रहा रथका मार्ग-( ये सब ) उन ( देवताओं) को उस राजा ( नल ) के अभिप्राय कह रहे थे // 67 // टिप्पणी-यहाँ एक शंसन क्रिया के साथ मूषण आदि अनेक कारकों का समुच्चय होने से समुच्चयालंकार है / 'विध' 'वधू' में छेक और अन्यत्र वृत्त्यनुपास है। धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः। प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति // 68 // अन्वयः-जगतः प्राणताम् श्रितम् अमुम् प्राप्य हृष्ट-चल-विस्तृततापैः धर्मराज-सलिलेश-दुताशेः चेतसा निभृतम् एतत् अचिन्ति / टीका-जगतः लोकस्य प्राणताम् श्रितम् प्रापवत् पियत्वम् प्राप्तम् प्राणप्रियमित्यर्थः अथ च प्राणामिधेयं वायुभूतम् अमुम् एतम् नलम् प्राप्य लब्ध्वा दृष्ट्वत्यर्थः क्रमशः हृष्टः प्रसन्नश्च चलः चन्चलश्च विस्तृततापश्चेति तापाः ( कर्मधा० ) विस्तृतः तापो यस्य तथाभूतः (ब० वी०) धर्मराजः यमश्च, सखिलानां जलानाम् ईशः स्वामी (10 तत्पु०) च हुताशः अग्निश्चेति तैः (इन्द) अर्थात् जगप्रियस्थात् यमो हृष्टः, वरुषोऽपि सलिलेशत्वात् हर्षकारणात् चनलोऽभूत् , अग्निरपि हर्षकारणात् विस्तृततापः सन् पुष्टतां गतः। प्रायानां प्राप्तौ यमः प्रसीदत्येव तस्य लोकप्रापहारित्वाद, वरुप्पोऽपि प्रापरूपवायु. प्राप्तौ चन्धको भवत्येव जलरूपत्वाव,अग्निरपि वायु-प्राप्तौ प्रदीप्तो भवत्येव नारायण-शन्देषु-'वचनमङ्गया यमा क्रुद्धोऽभूत, वरुपोऽपि चिन्तावशाच्चलोऽभूत, वह्निरपि चिन्तावशात् अतिसंतप्तोऽमवदिति भावः' चेतसा मनसा निमृतम् गुप्तम् यथास्यात्तथा एतत् इदम् अचिन्ति चिन्तितम् / / 68 // ज्याकरण-हुताशः प्रश्नाति ( मझयति ) इति /अश्+पच् ( कर्तरि ) अशः हुतस्य प्रक्षिप्तस्य हव्यस्य अश इति / चेतस् चेत्यते ( चिन्स्यते ) अनेनेति /चे+असुन ( करणे)।

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402