Book Title: Naishadhiya Charitam 02
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ नैषधीयचरिते अन्धयः-यत् अखिलः वनीयकमात्रः जीवितावधि याच्यमानम् ( वस्तु ) सुलभम् , सुराणाम् परिवृढाय अथिने किम् वितीयं ( मे ) चेतः परितुष्यतु ? टीका-यत् यस्मात् अखिलैः सर्वैः वनीयकैः एव वनीयकमात्रः यः कैरपि साधारणः इत्यर्थः याचकः ( 'वनीयको याचनको मार्गको याचकाधिनौ' इत्यमरः ) जीवितं प्राणाः अवधिः सीमा यस्य तथाभूतम् (ब० नो०) याच्यमानम् याचनाविषयीभूतं वस्तु सुलभम् सुप्रापम्, पात्र-भूतोऽपात्रमूतोवा यः कोपि याचकः मत्सकाशात् प्रापपर्यन्तमपि वस्तु प्राप्तुमर्हतीत्यर्थः, सुराणाम् देवतानाम् परिवृताय स्वामिने इन्द्रायेत्यर्थः किम् वस्तु वितीयं दत्त्वा मे चेतः मनः परितुष्यतु सन्तुष्टं भवतु ? याचकमात्राय प्राणानपि दातुमह कोमि किन्तु प्राणेभ्योऽधिकं इन्द्राय देयं किमपि वस्तु मम पाश्वें नास्तीति भावः / / 81 // व्याकरण-वनीयकः वनिम् ( याचनाम् ) इच्छतीति बनि+क्यच्+ण्वुल, वु को अक। जीवितम्जीव+क्तः (मावे)। सुराणाम् इसके लिए पीछे श्लोक 34 देखिए / परिवृढाय परि+/वृह + क्त, क्त को ढ प्रभु अर्थ में निपातित ( 'प्रभौ परिवृढः' 7.2.21 ) अर्थिने इसके लिए पीछे श्लोक 77 देखिए, वितीय वि+/+ल्यप् / अनुवाद-क्योंकि समी याचक मात्र के लिए प्राण तक ( भी ) मांगी जाने वाली वस्तु ( मेरे यहाँ ) सुलम है तो याचक बने हुये देवताओं के स्वामी ( इन्द्र ) के लिए क्या ( वस्तु ) देकर मेरा चित्त सन्तुष्ट होवे ? टिप्पणी-ऐरे-गैरे याचक 'प्राणावधि-प्राण तक प्राप्त कर सकते हैं। इससे यह अर्थ स्वयं आपन्न हो जाता है कि अन्य की तो बात ही क्या, इसलिए यहाँ अर्थापत्ति अलंकार है / शन्द'लंकार वृत्त्यनुप्रास है। भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी / न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी // 82 // अन्वयः-उर्वी यस्याः षोडशीम् अपि कलाम् किल न अर्हति धनात् अपि, जीवितात् अपि गुवी, सा भीमजा मे हृदि आस्ते, परम् ( सा ) मम स्वम् एव न ( आँस्त ) / ___टोका-टर्वी पृथिवी यस्याः दमयन्त्याः षोडशीम् अपि कलाम् षोडशं भागम् अपि किल निश्चितं न प्रहति मूल्ये सादृश्यं न प्राप्तोति समग्रपृथिव्याः षोडशांऽशोऽपि मूल्ये यस्याः समी नास्तीत्यर्थः. या च धनात् सुवर्णादि-द्रव्यात् अपि जीवितात् प्राणेभ्यः अपि गुर्वी अधिका अस्तीति शेषः सा भीमजा भैमी मे मम हृदये आस्ते वर्तते, परम् किन्तु सा मम स्वम् स्वकीयं वस्तु न प्रस्तीति शेषः / दमयन्तीम् अहम् हृदये अभिलषामि धरामि च किन्तु यावत्सा मां नोदहति तावत , तस्यां मम कोऽपि अधिकारो नास्ति, अनधिकृतं बस्तु कथमपि दातुं न शक्यते इति भावः // 82 / / ___ व्याकरण-उवीं विस्तृता मवतीति अणु+कु:, प का लोप, हस्व और ङीष् / षोडशीम षोडशानाम् पूर्णम् इति षोडश+डट् ( पूरणाथें ) +डोप् / गुवी गुरु+कोप ( वोतो गुणवचनात् 4 / 1 / 44 ) / डीप् के अमाव में स्त्रीलिङ्ग में गुरु ही रहेगा।

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402