________________ पञ्चमसर्गः 295 श्रुतेः ) ब्रह्म परमात्मानम् इव प्राप प्राप्तवान् / अत्र 'शर्ममरचार' इति विशेषणं 'नाकनायकमिकेतनम्' इत्यनेनापि सम्बद्धयते / यथा योगी संसारसागरं तोवा परमानन्दस्वरूपं ब्रह्मपदं प्राप्नोति तथैव नारदोऽपि गगनमतिक्रम्य आनन्द-पूर्ण स्वर्गस्थम् इन्द्रगृहम् प्राप्तवानिति भावः // 8 // व्याकरण-अगाध गाधः ( गाहनम् )/गाध् +घञ् ( भावे ) न गाधो यस्येति ( नम्ब० बी० ) / व्यतीत्य वि- अति+Vs+क्त्वा, क्त्वा को ल्यप् तुगागम / नाकः--यास्काचार्य के अनुसार कम् = सुखम् न कम् इत्यकम् = दुःखम् ( नञ् तत्पु० ) न अकम् दुःखं यत्रेति ( नञ् ब० बो०) अर्थात् सुखस्थान / नायकः नयतीति नी+बुल, बु को अक्, नी को वृद्धि और अयादेश / निकेतनम् निकित्यते निवासः क्रियते अत्रेति नि+/कित ( निवासे )+ल्युट ( अधिकरणे ) यु को अन्। यती यतम् ( इन्द्रियाणां यमनम् ) अस्यास्तीति यत+इन् ( मतुवर्थ ) यतम् / यम् + क्तः (मावे)। अनुवाद-वे ( नारद ) बीच के विशाल आकाश को पार करके आनन्दातिशय से रमणीय बने निवास स्थान में इस तरह पहुँच गए जैसे यती अनादि संसार-सागरको तरकर आनन्दातिशय से रम्य बने ब्रह्म को प्राप्त कर लेता है // 8 // टिप्पणी-यहाँ नारद द्वारा स्वर्ग प्राप्त करने की तुलना योगो द्वारा ब्रह्म प्राप्त करने से की गई है, अतः उपमा है। स्थान-स्थान में बार-बार अमूर्त ब्रह्म से मूर्त पदार्थ की तुलना करते रहने से श्रीहर्ष का वेदान्त को ओर विशेष रुझान स्पष्ट परिलक्षित होता है। 'नाक' 'निके' में छेक और अन्यत्र वृत्त्यनुप्रास है। अर्चनाभिरुचितोच्चतरामिश्चारु तं सदकृतातिथिमिन्द्रः / यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय // 9 // अन्वयः-इन्द्रः उचितोच्चतरामिः अर्चनाभिः तम् अतिथिम् चारु सदकृत / साधोः यावदहकरप्यम् प्रत्यवाय-धुतये न किल गुणाय ( मवति ) / टीका-इन्द्रः नाकनायकः उचिताभ्यः योग्याभ्यः उच्चतरामिः श्रेष्ठामिः (पं० तत्पु०) उचितार्चनापेक्षया अत्यधिकामिरित्यर्थः अर्चनाभिः पूजामिः तम् प्रसिद्धम् अतिथिम् नारदम् चार सम्यक् यथा स्यात्तथा सदकृत सत्कृतवान्, अत्यधिकं सम्मानितवानित्यर्थः साधोः सत्पुरुषस्य यावदहम् यावती अहीं पूजा तावत्याः करणं यावच्छक्ति सत्कार-पूजादिकस्य सम्पादनमित्यर्थः प्रत्यवायस्य अकरणदोषस्य अकरण जनितपापस्येत्यर्थः धुतये परिहाराय (10 तत्पु० ) भवतीति शेषः, न किल खलु गुणाय उत्कर्षाय तदधिंकफलायेत्यर्थं भवति / पूज्यानां पूजाकरणं न खलु गुपमाधत्ते, अपितु अकरण-जन्यदोषनिराकरणमेव वित्रत्ते, पूज्यपूजाव्यतिक्रमो दोषाय भवतीति मावः // 9 // ___ व्याकरण-उच्चतर अतिशयेन उच्च इति उच्च +तरप् / अचना-अर्च + पिच्+युच, यु को अन+टाप् / अतिथिः इसके लिए पोछे श्लोक 4 देखिए। सदकृत सत्+अकृत/+ लुङ्, 'आदरानादरयोः सदसती' ( 114.62 ) इस निपातन से 'सत्' का आदरार्थ में पूर्व प्रयोग /