________________ चतुर्थसर्गः 24. द्विजानां दन्तानां राजा मुख्य इत्यर्थः (10 तत्पु०) ('दन्तविप्राण्डजा दिवाः' इत्यमरः) इति श्रुतिः श्रवणं जनवाद इत्यर्थः न तु दिजाना ब्राह्मणानां राजेति। चन्द्रश्चन्द्रो न, अपितु ब्रह्मनिर्मित-यमदंष्ट्रेति भावः // 72 // __ म्याकरण-दंष्ट्रा दंशत्यनयेति/दंश्+ष्ट्रन्+टाप् / समवधाय सम् +अब धा+क्त्वा को ल्यप् / श्रुतिः श्रु+क्ति ( भावे ) / द्विजराजः ( 'राजाहःसखिम्यष्टच' ) अनुवाद-चन्द्रमा समी कलाओं-रूपी दाढ़ों द्वारा सावधानो के साथ यम के लिए विरही. विरहिपियों के समूह को चबा जाने हेतु ( ब्रह्मा ) द्वारा बनाया हुआ मानो साधन हो, इसीलिए तो ( वह ) 'द्विजराज' अर्थात् दाँतों का राजा सुनने में आता है // 72 // टिप्पणी-यहाँ चन्द्रमा का अपहव करके उस पर कलाओं रूपी दंष्ट्राओं से निर्मित चबाने के महान् साधन की स्थापना की कल्पना करने से अपहति और रूपकोत्थापित उत्प्रेक्षा है / 'सकलया' 'कलया' में यपक 'समवधाय' 'वधाय' में पदान्तर्गत अन्त्यानुप्रास और अन्यत्र शब्द की निरुक्ति द्विजानाम् ब्राह्मणानाम् अथवा ताराणां राजेति न करके द्विजानां दन्तानां राजेति की है, क्योंकि निरुक्त का सिद्धान्त 'अर्थनित्यः परीक्षेत' है। स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं विधिना चकृषे विधुः। बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाकितः / / 73 / / अन्वयः-विधुः इदम् स्मर-मुखम् ज्वलत् विधिना हर नेत्र हुताशनात् चकृष, अथ बहुविधेन वियोगि-वधैनसा कालिकया शश-मिषात् अङ्कितः / टीका-विधुः चन्द्रः एव इदम् पुरो दृश्यमानम् स्मरस्य कामस्य मुखं वदनम् ( 10 तत्पु०) ज्वलत् दह्यमानम् एव विधिना ब्रह्मणा हरस्य महादेवस्य नेत्रस्य चक्षुषः हुतारानात् अग्नेः अग्निमध्यादित्यर्थः ( उभयत्र 10 तत्पु० ) चषे आकृष्टम्, अथ तदनन्तरञ्च बहवः अनेकाः विधाः प्रकाशाः यस्य तथाभूतेन ( ब० वी० ) वियोगिन्यश्च वियोगिनश्चेति वियोगिनः ( एकशेष स० ) तेषां वधः मारप्पम् (10 तत्पु०) तेन तज्जनितेनेत्यर्थः एनसा पापेन ( तृ० तत्पु०) ( 'कलुषं वृजिनैनोषम्' इत्यमरः ) कालिकया पापरूपेण कालिम्ना शशस्य लघुपशुविशेषस्य मिषात् व्याजात् (10 तत्पु०) अकितः चिह्नितः अर्थात् प्रकाशमान एष चन्द्रः महादेवततोयनेत्राग्नि मध्ये दह्यमानं सत् ब्रह्मण्या बहिराकृष्टम् काममुखम्, शश-चिह्नं न शश-चिह्नम् अपितु तत्कृतविरहिविविधवध. पापकालिमेति भावः // 73 // व्याकरण-हुताशनः अश्नाति भन्मयतीति /प्रश् +ल्युः ( कर्तरि ) अशनः हुतस्य वही प्रक्षिप्तस्य हव्यस्य अशनः (10 तत्पु० ) / चकृषे कृष् + लिट् ( कर्मवाच्य ) कालिका कालस्य श्यामस्य माव इति काल+ठन्+टाप् / अनुवाद-चन्द्रमा यह कामदेव का मुख है। ब्रह्माने महादेव के नेत्रको आगमें से जलताजलता बाहर खींच लिया; बाद को शश ( खरगोश ) के बहाने विरही-विरहिषियों की हत्या के विविध पापों की कालिमा से चिह्नित कर दिया / 76 //