________________ 260 नैषधीयचरिते अन्वयः-विधिः अनंशम् अमेघम् ( च ) अवेक्ष्य जन-मनः ते लक्ष्यम् अकल्पयत् खलु / अपि स बज्रम् अदास्यत चेत् ( तहिं ) असो अपि स्वदिषुमिः ब्यदलिष्यत् / टीका-विधिः विधाता न अंशः अवयवो यस्य तथाभूतम् ( नञ् ब० वो०) निरवयवमित्यर्थः अतएव अभेयम् मेत्तमशक्यम् भवेच्य दृष्ट्वा जनानां लोकानाम् मनः मानप्तं ते तव लक्ष्य वेध्यमिति यावत् अकरुपयत् अकरोत् खलु समावनायाम् , अपि शङ्कायाम् ( 'शङ्का सम्भावनास्वपि' इत्यमरः) स विधिः वज्रम् पविम् अदास्यत् लक्ष्यत्वेनाकल्पयिष्यदित्यर्थः चेत् तहिं प्रसौ वज्रः अपि तव इषुभिः वायुः ज्यदलिष्यत् खण्डितोऽभबिष्यद, त्वं स्वबाणः वज्रमपि खण्डयितुं समर्थः स्या इत्यर्थः // 88 / / ग्याकरख-अभेद्यम् न+/भिद्+ण्यत् / लक्षम् / लक्ष+ अप् / अदास्यत, व्यदलिष्यत् क्रियातिपत्ति में लङ्। __ अनुवाद-विधाता ने निरक्यव और अखण्डनीय देखकर ही जन-मन तेरा लक्ष्य ( निशाना) बनाया है। मय था कि यदि वह ( विधाता ) वज्र को ( लक्ष्य रूप में तुझे ) देता, तो वह भी तेरे बाणों से खण्ड-खण्ड हो जाता // 88 / / टिप्पणी-वज्र प्रखण्डनीय पदार्थ बताया जाता है। उसके काम-वाण द्वारा खण्डित होना बताने में विद्याधर ने विरोधालंकार माना है। शब्दालंकार वृत्त्यनुप्रास है / जनमनः अभेद्यम्जन-मन को यहाँ 'अनंश' और 'अमेध' इसलिए कहा गया है कि न्यायशास्त्र के प्रयोगपद्याद् शाना! तस्याणुत्वमिहेष्यते' इस कथन के अनुसार मन परमाणु-रूप हुआ करता है जिसको न्यायवाले निरवयव और अखण्डनीय पदार्थ कहते हैं, किन्तु आधुनिक वैज्ञानिक अनुसन्धानों ने न्याय की इस मान्यता को गलत सिद्ध कर दिया है / परमाणु का विखण्डन करके उसकी अपरिमित शक्ति के आधार पर ही ज परमाणु बम ( Atom bomb) बनाये जा रहे हैं। अपि विधिः कुसुमानि तवाशुगान् स्मर ! विधाय न निवृतिमाप्तवान् / भदित पञ्च हि ते स नियम्य तान् तदपि तैर्वत जर्जरित जगत् // 89 // अन्धयः-हे स्भर, विधिः कुसुभानि तव आशुगान् विधाय अपि निर्वृतिम् न आप्तवान् , ( अतः) स तान् नियम्य पञ्च हि अदित, तदपि तैः जगत् जर्जरितम् वत ! टीका-हे स्मर काम ! विधिः ब्रह्मा कुसुमानि पुष्पाणि तव आशुगान् बाणान् विधाय कृत्वा अपि निवृंतिम निश्चिन्तताम् सन्तोमिति यावत् न प्राप्तवान् प्राप; ( अतः ) स विधिः तान् आशुगान् नियम्य नियमेन, संख्यानं कृत्वेत्यर्थः पञ्च पञ्चसंख्यकान् हि एव ( हि हेताववधारणे श्त्यमरः ) अदित दत्तवान् , तदपि तथापि तैः नियमितपञ्चबाणैः जगत् संसारः जर्जरितम् अखण्ड. खण्डोकृतम् वत खेदे, बाणान् पञ्चसंख्यायो नियम्यापि विधिः स्वप्रयत्ने न सफलीभूत इति मावः / / 89 / / व्याकरण-आशुगान् आशु गच्छन्तीति आशु+ गम् +ड: ( कर्तरि ) निर्वृति : निर्+ Vवृ+क्तिन् ( मावे ) अदित /दा+लुङ् / जर्जरितम् जर्जरं कृतमिति जर्जर+पिच्+क्त (नामधातु)।