________________ चतुर्थसर्गः 257 (ब० वी० ) दृढतया बद्ध इत्यर्थः मुष्टिः मुष्टिका न मुच्यते न उद्भियते मृत्युपूर्व जीवितावस्थायां यस्य मुष्टिर्यादृशो बद्धो भवति, स मरणनान्तरम् तथैव बद्धस्तिष्टति नोद्घटते तस्मात् धनुः कथं करात्, मुच्येतेत्यर्थः / मुष्टिशब्दोऽत्र पुंल्लिङ्गः / / 84 / / व्याकरण-सरल है। अनुवाद-हे काम ! खेद है कि तू मौत मी तो नहीं देता। दया के कारण तेरे हाथ से धनुष नहीं छूट रहा है: अथवा तृ मरा हुआ है; मरे हुए की कसकर बँधी हुई मुट्ठी सचमुच खुलती ही नहीं / / 84 // टिप्पणी-विद्याधर ने खलु शब्द को यहाँ सम्मावना-वाचक मानकर उत्प्रेक्षालंकार कहा है अर्थात् मानो तू मरा हुआ है. तभी तो धनुष हाथमें बँधा का बँधा रह गया है। मृत्युमपि में अपि शब्द के बल से कैमुतिकन्याय द्वारा मलाई आदि करने की बात ही क्या-इस अर्थ के आ पड़ने पर अर्यापत्ति है / 'मृतो 'मृत' में छेक और अन्यत्र वृत्त्यनुपास है। दृगुपहत्यपमत्युकुरूपताः शमयतेऽपरनिर्जरसेविता / अतिशयान्ध्यवपुःक्षतिपाण्डुताः स्मर ! भवन्ति मवन्तमुपासितुः // 05 // अन्वय-हे स्मर, अपर-निर्जर-सेविता दृगुप.. पता: शमयते; मवन्तम् उपासितुः पति... पाण्डुताः भवन्ति / टीका-हे स्मर काम ! अपरे स्वदन्ये ये निर्जराः देवाः आदित्यादयः ( 'अमरा निर्जरा देवाः' इत्यमरः ) ( कर्मधा० ) तेषां सेविता सेवको भक्त इत्यर्थः (प. तत्पु० )रशोः नेत्रयोः उपहतिः उपधातः अन्धत्वमित्यर्थः ( 10 तत्पु० ) च अपमृत्युः अकालमृत्युश्च कुरूपता कु कुत्सितं रूपं यस्य ( ब० बी०) तस्य भावस्तत्ता कुष्ठशीतलादिरोगकृतं वैरूप्यम् चेति ०रूपताः (इन्द्र) शमयते शमं नयति दूरीकरोतीत्यर्थः मवन्तम् त्वाम् उपासितुः सेवितुः अतिशयेन भान्ध्यम् पूर्षनेत्र राहित्यम् ( तृ० तत्पु० ) च अतिशयेन वपुषः शरीरस्य क्षतिः क्षीणता कृशतेत्यर्थः (10 तरपु०) च अतिशयेन वपुषः पाण्डता पीतवर्णता वैवर्ण्यमित्यर्थः च ( द्वन्द्व ) अत्रातिशयशब्दः वपुःक्षत्या पाण्डुतया चापि संयुज्यते, भवन्ति जायन्ते / अन्यदेवतानां मक्तिः रोगोपशमाय कल्पते तव मक्तिस्तु रोगोत्पादनायेति धिक् ते कुदेवत्वमिति भावः // 85 // __ व्याकरण-सेविता सेव+तृच् ( कर्तरि ) अथवा अपरनिर्जरान् सेवितुं शोलमस्येति सेवी ( ताच्छोल्ये णिनिः ) तस्य भावः तत्ता अर्थात् अन्यदेवताओं की सेवा-भक्ति, यों व्युत्पत्ति हो सकती है / निर्जर: निः--निर्गता जरा वृद्धावस्था यस्मादिति (प्रादि ब० वी०) देवता सदा युग ही रहते हैं। उपहतिः उप+ हन् +क्तिन् ( मावे ) / शमयते Vशम् +णिच+लट् ( मित्त्वात् हस्वः)। प्रानभ्यम् अन्धस्य माव इति अन्ध+ण्यत् / उपासितुः उप+आस्+तृन्+(तच् करने से 'भवन्तम्' में द्वि० नहीं, ष० हो जाएगो)। अतिशयान्ध्य०-टोका में हमने पूर्वोक्त दृगुपहति आदि से यथाक्रम सम्बन्ध बताने के लिए, तथा अर्थबोधसौकर्यार्थ सीधा ही इन्द्र किया है, किन्तु व्याकरणानुसार इन्द्र में 'अल्पान्तरम्' नियम से यहाँ 'पाण्डुता-वपुःक्षत्यतिशयान्ध्यानि' प्रयोग