________________ नैषधीयचरिते अनुवाद-हे कामदेव ! मेरे हृदय में ( तू ) रह रहा है उसी को इस तरह क्यों जला रहा है ? सप मर में अपना इन्धन ( रूप मेरा हृदय ) जला डाले हुये तू रे मूर्ख / स्वयं भी कहाँ होगा ? 75 // टिप्पणी-यहाँ घर फूंक तमाशा देखने वाले अनङ्ग की तुलना अग्नि से की गई है, अतः उपमा, 'हताश' 'हुताश' में छेक और अन्यत्र वृत्त्यनुप्रास है। पुरमिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरिप्लुतिशङ्कया। स्मर ! निरैष्यत' कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिमिः // 76 // अन्वय-पुरभिदा त्रिनयनत्व-परिप्लुतिशङ्कया त्वम् अदृश्यताम् गमितः असि / हे स्मर ! स्वयि भक्षिगते (सति ) कस्यचन अपि त्रिमिः नयनः न निरैष्यत किम् ? ____टोका-पुराणि मिनत्तीति तथोक्तेन ( उपपद तत्पु० ) महादेवेनेत्यर्थः त्रीणि नयनानि यस्य तथाभूतस्य ( ब० वा०) माव इति त्रिनयनत्वम् तस्य या परिप्लुतिः परितः प्लवनम् सर्वत्र व्यापनम् , न्यायमाषायाम् अतिव्याप्तिरिति यावत् (प० तत्पु० ) तस्याः शङ्काया भयात् ( पं० अथवा प० तत्पु०) स्वम् कामदेवः अहश्यताम् अदृश्यस्य मावम् अपत्यक्षत्वमित्यर्थः गमितः प्रापितः असि त्वं तृतीयनेत्राग्निना दग्ध्वा इन्द्रियागोचरीकृत इति मावः / हे स्मर काम स्वयि अधिगते द्वेष्ये दुष्ट इति यावत् ('देष्ये स्वक्षिगतो वध्यः' इत्यमरः ) अथ च प्रत्यक्षे सति कस्यचन कस्य अपि त्रिमिः त्रिसंख्यकैः नयनः नेत्रःन निरष्यत न निःसृतम् न प्रादुर्भूतं स्यादित्यर्थः / अयं भावः कामः सर्वेषां सन्तापको मवति अत रवासी सर्वेषामक्षिगतः द्वेष्य इति यावदस्ति / यदि महादेवस्तम् अदृश्यताम् नानेष्यत् , तर्हि, त दुष्टं दृष्ट्वा सर्वेऽपि जनाः 'त्रिनयना' अमविष्यन् / त्रिनयनत्वमत्र कुपितत्वे लाक्षणिकम् , अस्ति हि लोकोक्तिः-'वां दृष्ट्वाऽहं त्रिनेत्रो जातः' अर्थात् त्रिनेत्रः ( रुद्र ) व क्रोध-ज्वलितो भूतः इति / एवं सर्वेषां त्रिनयनत्वप्रसङ्गात् 'मम त्रिनयनत्व महत्त्वम् अपगमिष्यतीति कृत्वा महादेवेन त्वमदृश्यतां नीतः // 76 // __व्याकरण-पुरभिदा पुर+/मिद् +विप् ( कर्तरि ) परिप्तुतिः परि+/g+तिन् ( मावे ) / गमितः गम् +पिच् + क्तः ( कर्मणि) / निरैयत निर+ईष ( सर्पणे ) लङ् (भाव वाच्य ) / अनुवाद-त्रिपुरारि ने ( जगत में ) त्रिनयनत्व की बाढ़ आ जाने की शंका से ( मानो ) तुझे / जलाकर ) अदृश्य बना दिया है। हे कामदेव, तुझ दुष्ट के दृष्टि-गत होते किसी के मो क्या तीनों नयन नहीं निकल जाते ? ( क्रोध उत्पन्न नहीं हो जाता ) / टिप्पणी-यहाँ कवि ने अक्षिगत और त्रिनयन शब्दों में श्लेष रखकर अनोखी कल्पना कर - रखी है / अक्षि गत 'आंखों के सामने स्थित और 'आँखों में चढ़ा हुआ' तथा त्रिनयन 'तीन आँख वाला' और ( लक्षणा द्वारा) 'कुपित'-इन दो-दो अर्थों के प्रतिपादक हैं। यदि कामदेव प्रत्यक्ष रहता, तो उस दुष्ट को देखते ही सब 'त्रिनयन' अर्थात् क्रोध से आग बबूले हो जाते। जगत में फिर 1. निरक्ष्यत /