________________ नैषधीयचरिते टीका-भावः हंसग्रहणस्याशयोऽस्या अस्तीति माविनी दमयन्ती माविनि भविष्यति पदे पदे प्रतिपदम् प्रत्येकचरणन्यासे इत्यर्थ तम् हंसं कराभ्यां प्राप्य ग्राह्यम् (त. तत्पु० ) नूनं निश्चयेन यथा अवैति जानाति, तथा सखेलं खेलया सहितं यथा स्यात्तथा (10 वी०) सक्रीडम् चलता गच्छता तेन हंसेन प्रतार्य वञ्चयित्वा सा कृशाङ्गो तन्वङ्गो दमयन्नी लतासु वल्लीषु आचकृषे आकृष्टा। सविलासं चलन् हंसो दमयन्तीमकान्ते लता-गहने आनयदिति मावः / / 11 // व्याकरण-माविनी भाव+इन् ( मतुबर्थीय )+ङीष् / भाविनि-'भविष्यति गम्यादयः' (2233 ) इति साधुः / प्राप्यम् अवश्यं प्राप्यमिति प्र+आप+य / पाचकृषे आ+ कृष् + लिट् (कर्मवाच्य ) / अनुवाद-(हंस पकड़ने का ) आशयवालो ( दमयन्ती) अगले पग-पग पर ज्यों-ज्यों उस ( हंस ) को हाथों द्वारा अवश्य प्राप्त हो जाने वाला समझती जातो, त्यों-त्यों वह चलता-चलता उस तन्वंगी को फुसलाकर लताओं के बीच खींच ले आथा // 11 // टिप्पणी-पक्षि-स्वमाव वर्णन करने से यहाँ स्वभावोक्ति है। 'मावि' 'भावि' में यमक और उसके साथ 'भाविनि' 'भाविनी' से बने छेक के साथ एकवाचकानुप्रवेश संकर, 'लता' 'लता' में यमक 'कृष' 'कृशा' ( षशयोरमेदात् ) में छेक अन्यत्र वृत्त्यनुप्रास है। रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कल याञ्चकार / तदा श्रमाम्माकणभूषिताङ्गी स कीरवन्मानुषवागवादीत् // 12 // अन्वयः-यदा स रुषा निषिद्धालि ननाम् एनाम् छाया-द्वितीयाम् ( तथा ) भमा :कपभूषिताङ्गीम् कलयाञ्चकार, तदा कीरवत् मानुष-वाक् सन् अवादीत् / टोका-यदा यस्मिन् काले स हंसः रुषा क्रोधेन निषिद्धाः निवारिताः आलयः सख्य व ते जना लोकाश्च तान् ( कर्मधा० ) यया तथामूताम् ( ब० वी० ) एनां दमयन्ती छाया एव द्वितीया सहचरी ( कर्मधा० ) यस्याः तथाभूताम् एकाकिनीमित्यर्थः तथा (ब० ब्रो० ) श्रमस्य क्लमस्य यत् अम्भः जलं स्वेद इत्यर्थः तस्य कषैः बिन्दुमिः (10 तत्पु०) भूषितम् अलंकृतम् (तृ० तत्पु०) अङ्गं शरीरं (कर्मधा० ) यस्याः तथाभूताम् (20 ब्रो०) मूषितपदेन स्वेद-बिन्दूनां मौक्तिक-सादृश्यं घोत्यते, कलयाञ्चकार ज्ञातवान्। अर्थात् तामेकाकिनी क्लमेन स्विद्यमानां, ततोऽधिकच गन्तुमक्षमामजानात् / तदा मानुषस्य मनुष्यस्य वाक् वाणी (10 तत्पु० ) व वाक् ( उपमान तत्पु० ) यस्य तथाभूतः (ब० वी०) सन अवादीत् अकथयत् // 12 // व्याकरण-रुषा +क्विप (मावे ) तृ० ए० / कलयाश्चकार /कल् +पिच्+आम् V+लिट / वाच उच्यते इति / वच्+क्विप् ( भावे ) दीर्घ और सम्प्रसारणाभाव / अनुवाद-जब हंस ने क्रोध में सखी जन को रोके इस ( दमयन्ती) को छायामात्र साथ लिए (- अकेली ) तथा थकावट के कारण पसीने के बूंदों से उसका शरीर भूषित हुआ देखा, तो तोते की तरह मनुष्यों की सो वाणी में बोला // 13 // टिप्पणी-यहाँ 'कीरवत्' और 'मानुषवाक्' में दो उपमाओं की संसृष्टि है। विद्याधर ने रूपक मी कहा है, जो हमारी समझ में नहीं आ रहा है। शब्दालंकार वृत्त्यनुपास है।