________________ तृतीयसर्गः अये कियद् यावदुपैषि दूरं व्यर्थ परिश्राम्यसि वा किमर्थम् / उदेति ते भोरपि किन्नु बाले विलोकयन्त्या न घना वनालोः // 15 // अन्वयः-अये, कियत् दूरम् यावत् उपैषि ? वा ( त्वम् ) इत्थम् व्यर्थम् किम् परिधाम्यसि ! नु बाले, घना बनालोः विलोकयन्त्याः ते मीः अपि किं न उदेति ? ____टीका-प्रये दमयन्ति ! कियद् दूरं यावत् कियदूरपर्यन्तम् उपैषि आगमिष्यसि ? वा अथवा (त्वम् ) इत्थम् अनेन प्रकारेण शीघ्रगमनेनेत्यर्थः व्यर्थ वृथा किं कथम् परिधाम्यसि क्लाम्यसि ? नु सम्वोधने वाले दमयन्ति, घना निविडा ( कर्मधा० ) बनानां विविनानाम् आली: पंक्ती: ( 10 तत्पु०) विलोकयन्त्याः पश्यन्त्याः ते तव मीः मयम् अपि किं कस्मात् न उदेति बापते ? // 13 // व्याकरण--'उपैषि' यहाँ 'उपैष्यसि' इस लुट् के स्थान में 'यावत्' शब्द के कारण लट् हुआ है / उप+ एषि में 'एत्येपत्यूठसु' 61.89 से वृद्धि हो रखी है। अनवाद–'अरी ( दमयन्ती' ) किननी दूर तक चली आती रहोगी ? अथवा तुम इस तरह व्यर्थ क्यों थकी जा रही हो? हे बाले, धनी वन-पक्तियों को देखते हुए तुम्हें डर भी क्यों नहीं लगता ? // 13 // टिप्पणी-'बाले' 'विलो' में (ब-त्रयोरमेदात् ) छेक, 'घना' 'वना' में पदगत अन्त्यानुपास और अन्यत्र वृत्त्यनुप्रास है। वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः / आलीव पश्य प्रतिषेधतीयं कपोतहुशारगिरा वनालीः // 14 // अन्वयः-वृथा अपथे पदम् अर्पयन्तीम् त्वाम् मरुल्लमत्-पल्लव-पाणि-कम्पैः ( तथा) कपोलहुकार-गिरा इयम् वनाली आली इव प्रतिषेधति (इति स्वम् ) पश्य / टोका-वृथा मुधा अपथे कुमागें अथ च कुकृत्ये पदं पादं, व्यवसायं च ('पदं व्यवसित-त्राणस्थान-लक्ष्मावि-वस्तुषु' इत्यमरः ) अर्पयन्ती धरन्तीम् , कुर्वतीच मरुता पवनेन ललन्तश्वलन्तः (तृ. तत्पु० ) पल्लवाः किसलयाः ( कर्मधा० ) एव पापयः हस्ताः ( कर्मधा० ) तेषां कम्पैः सबालनैः ( 10 तत्पु० ) तथा कपोतानां पारावताना हुङ्कारः 'हुँ हुँ' इति शब्दः (10 तत्पु० ) एव गीः वापी ( कर्मधा० ) तथा इयम् एषा वनानाम् आली पक्तिः (प. तत्पु०) आली सखी इव प्रतिषेधति वारयति इति त्वं पश्य विलोकय / काचित् सख्यपि कस्मिन्नप्यपकृत्ये व्यवसिता सखीं दृष्ट्वा करेप वाचा च निरुपद्धि // 14 // __व्याकरण-प्रपथम् न पन्थाः इत्यपथम् 'पथो विमाषा' (5 / 4 / 72 ) से समासान्त अप्रत्यय और 'अरथं नपुंसकम्' (2 / 4.30) से नपुंसक-लिङ्ग / यहाँ सारा का सारा श्लोकगत वाक्य 'पश्य' क्रिया का कर्म बना हुआ है, जिसे हम संशात्मक उपवाक्य ( Noun elause ) कहेंगे। अनुवाद-व्यर्थ ही बुरी राह में पैर रखतो हुई तुम्हें वायु द्वारा हिलाये जा रहे पल्लव-रूपी हाथों के संचालनों से, एवं कबूतरों की 'हुँ हुँ' को वाषो से यह वन-पंक्ति सखी की तरह रोक रही है-यह देखो // 14 //