________________ नैषधीयचरिते शुध्यामि अनुषीमवामि, नलो मे प्राणेभ्योऽप्यधिकः, तस्य दाने शोधनार्थ मत्पाश्वें प्राणाधिक वस्तु नास्तीति भावः। तत् तस्मात् तव ऋणानि (10 तत्पु० ) अशोधुम् अदातुम् आत्मानं ऋणमुक्तं न कर्तुम् , ऋपशब्दोऽत्रोपकारपरको बोध्यः तत्रोपकारे प्रत्युपकारमकर्तुमित्यर्थः, न मुद्रा नियमनं मर्यादेति यावत् यस्य तथामतः ( नम् व० वी० ) निमर्यादो यो दारिद्रयम् स्वरप्त्युपकारे देयवस्र समावः एव समुद्रः सागरः ( उमयत्र कर्मधा० ) तस्मिन् मग्न बद्धिता मां विधेहि कुरु, ऋणं दातुमक्षमा यावज्जी तव ऋणिनी एव स्यामिति मावः / / 86 / / / व्याकरण-जीवदः-जीव+/दा+कः ( कर्तरि ) / शुध्यामि भविष्यदथें लट् / प्रशोधुम् न शोदधुम् / दारिद्रयम् दरिद्रस्य माव इति दरिद्र+व्यम् / अनुवाद-जीवन-दान देने वाले तुमसे मैं अपना जीवन देका मी ऋणमुक्त हो जाऊँगो, लेकिन जीवन से ( मी ) अधिक देनेवाले तुमसे मैं क्या देकर ऋण-मुक्त होऊँगी ? इसलिये तुम्हारे ऋणों से मुक्ति न पाने हेतु तुम मुझे दारिद्रय रूपी असीम समुद्र में डूबी रहने दो।। 86 // टिप्पणी-यहाँ दारिद्रय में समुद्रस्वारोप होने से रूपक है। अमुद्र समुद्र में विरोध है जो मुद्रा. राहत है वह मुद्रा सहित कैसे ? किन्तु समुद्र का सागर अर्थ करके उसका परिहार हो जाने से विरोधामास है। मुद्र, मुद्र में यमक के साथ अमुद्र. समुद्र की तुक मिल जाने से पदान्त-गत अन्त्यानुप्रास का सांकर्य है / अन्यत्र वृत्त्यनुप्रास है। करवान्यशोदधुम् यहाँ निषेध को प्रधानता है, किन्तु समास में न पर्युदास बन गया, प्रसज्य-प्रतिषेध नहीं रहा। 'न शोधुम्' होना चाहिये था। इसलिये यह विधेयाविमर्श दोष के अन्तर्गत आ गया है। इसी कारण इस पर 'स्वदृष्यानि शोधुम्' (चाण्डू पं० ) 'स्वदृणेष्वसोदुम् ( विद्या० ) आदि पाठ मिलते हैं। क्रीणीष्व मज्जीवितमेव पण्यमन्यं न चेदस्ति तदस्तु पुण्यम् / जीवेशदातर्यदि ते न दातुं यशोऽपि तावत् प्रमवामि गातुम् / / 87 // अन्वय-(हे हंस ) भज्जीवितम् एव पण्यं क्रीणीष्व, अन्यत् न अस्ति चेत् तत् पुष्पम् अस्तु / हे जीवितेशदातः ! यदि ते दातुम् न प्रभवामि, यशः अपि तावत् गातुम् न प्रभवामि ( किम् ) ? टोका-(हे हंस ) मम जीवितं जीवनम् ( 10 तत्पु० ) एव पण्यं विक्रेयं वस्तु क्रीपीव भियतम दानमूल्येन गृहाणेत्यर्थः भन्थत् तत्तल्यं वस्त्वन्तरं चेत् यदि नास्ति, तत् तहिं पुण्यं धर्मः अस्तु तव अयो भविष्यतीत्यर्थः हे जीवस्य प्राणानाम् ईशस्य नाथस्य नलस्येति यावत् दाता तत्सम्बुद्धो ( उमयत्र 10 तत्पु०) यदि ते तुभ्यं जीवितादधिकमूल्यवस्तुनोऽभावे किमपि दातुं न प्रमवामि शक्नोमि तावत् तहिं तव यशः कीर्तिम् भपि गातुं गानविषयीकर्तुं न प्रभवामि ( किम् ) अपि तु प्रभवाम्यब / वं मह्यं मम जीवितेशं देहि, तदर्थ जीवनपर्यन्तं ऋणीभूय तव यशोगानं करिष्ये इति भावः / / 87 / / व्याकरण-जीवितम् जीव+क्तः ( भावे ) पण्यम् पणितुं योग्यमिति /पण् + यत् / अनुवाद-हे हस ) ( प्रियतम-दान मूल्य रूप में देकर ) तुम मेरे प्राणों का ही खरीद लो; ओर नहीं तो पुण्य ही सह। / हे प्राणनाथ के दाता! यदि तुम्हें मैं ( तत्मभान अन्य वस्तु ) नहीं दे सकती हूँ तो तुम्हारा यश-गान भी नहीं कर सकतो हूं क्या ? // 87 //