________________ तृतीयपर्गः उपनम / सा माम् किम् आह ? ( इति ) शंस, नले वदति (सति) असौ उपनम्रः ( सन् ) तत् शंस / हि सुकृताम् प्रियम् अनु स्व-स्पृहायाः विलम्बः ( भवति ): टोका--"परवति पराधीनो पितुरधीनत्वात् पर-तन्त्रे इत्यर्थः दमवन्ति ! अहं त्वाम् त्वां प्रति किञ्चित् न वदामि कथयामि कस्मात् त्वं न मामङ्गीकरोषीति पराधीनत्वात् / हे हंस, त्वम् द्रुतं शीघ्रम् उपनम मस्समोपे आगच्छ, सा दमयन्ती माम् उद्दिश्य किम् आह कथयामासेति भूतार्थे लट् इति शंस कथय" इति एवं प्रकारेण नले उन्मादावस्थायां वदति कथयति सति असौ हंस उपनम्रः समीपे आगतः सन् तत् यत् दमयन्त्या नलविषये कथितं शशंस नलाय अब्रवीत् / हि यतः सु सुष्ठु कुर्वन्तीति सुकृतः तेषां धर्मात्मनाम् ( प्रादि तत्पु० ) प्रियम् अभिलषितार्थ प्रति स्वस्य आत्ममः स्पृहाया इच्छाया एव विलम्बो भवति न वन्यस्य अर्थात् सुकृतिनः यदेवेच्छन्ति तदेव स्वप्रणयातिशयप्रभावाद् विना विलम्बन प्राप्नुवन्ति / / 134 // व्याकरण-आह-/+लट् आह आदेश (विकल्प से ) / उपनम्रः उपनमतीति उप+ नम् +र ( कर्तरि ) / सुकृताम्-सु+/+विवप् ( कर्तरि ) / भनुवाद-ओ पराधीन दमयन्ती ! तुम्हारे लिए मैं कुछ नहीं कहता ( कि क्यों मुझे नहीं अपना रहो हो ? ) हे हंस ! तू शीघ्र मेरे पास आ वह ( दमयन्ती) मेरे विषय में क्या बोलो ?यह कह / इस तरह ( उन्माद में ) नछ के कहते-कहते ही वह ( हंस ) समीप में आ गया और वह ( सब कुछ ) कह गया। कारण यह कि पुण्यात्माओं की प्रिय वस्तु के प्रति अपनी इच्छा-मात्र को देरी होती है ( उसकी माप्ति की नहीं ) / / 134 / / टिप्पणी-यहाँ चतर्थ पाद-गत सामान्य बात से पूर्वोक्त विशेष बात का समर्थन किया गया है, इसलिए अर्थान्तरन्यास अलकार है। शब्दालंकारों में 'वदा', 'पद' में छेक, 'शंस, हंस' में पदान्तगत अन्त्यानुप्रास, और अन्यत्र वृत्त्यनुप्राप्त है / छन्द पूर्ववत् मालिनी ही है। कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन् भाषितं स प्रियायाः। अधिगतमथ सान्द्रानन्दमाध्वोकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे // 13 // / अन्वयः-स नरेन्द्रः कथितम् अपि प्रियायाः माषितम् 'किम्' इति 'किम्' इति पच्छम् हंसम् सयामास / अथ सान्द्रानन्द-माध्वीक-मत्त: (सन् ) अधिगतं स्वयम् अपि शत-कृत्वः तथा अन्वा. वचक्षे। टीका-स नराणाम् इन्द्रो नरेशो नलः कथितं हंसेनोक्तम् अपि प्रियायाः प्रेयस्या दमयन्त्या जाषितं वचनम् 'किम्' 'किम्' 'कोदृशं कीदृशम्' इति पृच्छन् अनुयुजानो हंसं शंसयामास शंसितुम् रियामास / अथ तत्पश्चात् सान्द्रो घनो य आनन्दो हर्षः एव माध्वीकं मघम् ( मधु माधोक-मषयोः' स्यमरः) ( उभयत्र कर्मधा० ) तेन मत्तो जातमदः (त. तत्पु० ) सन् अधिगतं हम-सकाशात् ज्ञातर्थ दमयन्त्याः तद् भाषितमित्यर्थः स्वयम् आत्मना अपि शतकृत्वः शतवारं तथा तेनैव प्रकारेण अर्थात्