________________ अतुर्थसर्गः 21 निशि शशिन् ! मज कैतवमानुतामसति मास्वति तापय पाप माम् / अहमहन्यवलोकयितास्मि ते पुनरहर्पतिनिद्भुत'दर्पताम् / / 54 // भन्वयः-हे शशिन् , निशि मास्वति असति कैतव-मानुताम् भज; हे पाप, ( मास्वति असति) माम् तापय, पुनः अहम् अहनि ते अहपति-निद्भुत-दपंताम् अवलोकयितास्मि / ____टोका-हे शशिन् चन्द्र ! निशि रात्रौ मास्वति सूयें असति अविद्यमाने त्वम् केतवस्य कपटस्य भानुः सूर्यः ( प० तत्पु० ) तस्य भावं तत्ताम् भज अङ्गीकुरु, हे पाप पापिन् , नृशंस इति यावत् (भास्वति असति ) माम् दमयन्तीम् तापय वलय पुनः किन्तु अहम् महानि दिवसे ते तव अहः पतिः स्वामी सूर्यः इत्यर्थः (10 तत्पु० ) तेन निहतः निराकृतः इत्यर्थः ( तृ० तत्पु० ) दर्पः गर्वः ( कर्मधा० ) यस्य तथाभूतस्य ( ब० वी० ) भावः तत्ता ताम् अवलोकयितास्मि द्रष्टास्मि उदिते सूयें त्वया किमपि कर्तुं न शक्ष्यते, तवामिमानश्च सूर्यण चूषितमवलोकयन्त्या मम प्रसन्नता मविष्यतीति मावः / / 54 / / - म्याकरण-शशिन् शशोऽस्यास्तीति शश+इन् ( मतुबथें ) / निशि निशा+छि (निशा को निश् आदेश ) / केतवम् कितवस्य ( कपटिनः ) माव इति कितव+ अण् / मास्वान् मास्+मतुप, म को व / प्रहप॑तिः अहन्+पतिः न् को रेफादेश ( अहरादीनां पत्यादिषु ) / अवलोकयितास्मि अव+Vलोक् + लुट् उ० पु० / अनुवाद-हे चाँद, रात में सूर्य के न होने पर तू नकली सूर्य बन ले: हे पापी, सूर्य के न होने पर तू मुझे जला ले; किन्तु मैं दिन में सूर्य द्वारा तेरा अभिमान चकनाचुर किया हुआ देख लूंगी।। 54 / / टिप्पणी-विद्याधर के अनुसार यहाँ अतिशयोक्ति है संभवतः इसलिए कि चन्द्र के साथ दाहकत्व का सम्बन्ध न होने पर भी सम्बन्ध बताया जा रहा है। शम्दालंकारों में 'असति' 'मास्वति' में 'अति' का तुक बनने से पदान्त-गत अन्त्यानुपास, 'पति' 'पंता' में छेक और अन्यत्र वृत्त्यनुपास है। दमयन्ती के मुख से कवि ने यहाँ इस लौकिक तथ्य को स्पष्ट करवाया है कि अपने से प्रबल को अनुपस्थिति में दुष्ट जन निर्बल को तंग किया करता है, लेकिन प्रबल आकर जब उस दुष्ट की बुसे गत बनाता है तो तंग किया हुआ निर्बल व्यक्ति यह देख बड़ा प्रसन्न हो जाता है। शशकलङ्क ! भयङ्कर ! मादृशां ज्वलसि यनिशि भूतपतिं श्रितः / - तदमृतस्य तवेदृशभूतताऽद्भुतकरी परमूर्धविधूननी // 55 // अन्वय-हे शशकलङ्क ! मादृशाम् भयङ्कर ! ( त्वम् ) भूतपतिम् श्रितः सन् यत् निशि जलसि, तत् अमृतस्य तव परमूर्धविधूननी ईदृशभूतता अद्भुतकरी ( अस्ति ) / टीका-हे शशकलङ्क शशिन् ! मारशाम् मत्सदृश-विरहिणीनाम् भयङ्कर मीतिजनक ! त्वम् भूतानां प्राणिनाम् पतिम् पालकम् शिवमित्यर्थः ( 'भूतेशः खण्डपरशुगिरीशो गिरिशो मृडः' इत्यमरः) अथ च भूताः पिशाचाः तेषां पतिम् , श्रितः गृहीताश्रयः सन् त्वम् निशि रात्री ज्वलसि दीप्यसे, 1. निधूत।