________________ नैषधीयचरिते चतुर्थसर्गः अथ नलस्य गुणं गुणमात्मभूः सुरमि तस्य यशःकुसुमं धनुः / श्रुतिपथोपगतं सुमनस्तया तमिषमाशु विधाय जिगाय ताम् // 1 // अन्वयः-अथ आत्मभूः नलस्य गुप्पम् गुणम् तस्य सुरमि यश:कुसुमम् धनुः (तथा ) सु'मनस्तया श्रुतिपथोपगतम् तम् इषुम् विधाय आशु ताम् जिगाय / टीका-अथ हंसस्य गमनानन्तरम् आत्मभूः पारमा मन: तस्मात् भवतीति ( उपपद तत्पु० ) अथवा आत्मा मनः भू उत्पत्तिस्थानं यस्येति तथाभूतः (ब० वी०) मनसिनः काम इत्यर्थः नलस्य गुणम् सौन्दर्य-शौर्यादिकं गुणं मौर्वीम् (मौव्या द्रव्याश्रिते सत्त्व-शौर्य-सन्ध्यादिके गुणः' इत्यमरः) (विधाय) तस्य नलस्य सुरमि मनोशम् अथ च सुगन्धितम् ('सुगन्धौ च मनोशे च वाच्यवत् सरभिः स्मृतः' इति विश्वः ? यशः कोतिं एव धनः चापं (विधाय ) सुमनस्तया मुसुष्ठु मनो यस्येति सुमनाः प्रादि (ब० व्रो०) तस्य मावस्तत्ता सौमनस्यम् एव सुमनस्ता पुष्पत्वम् (त्रियः सुमनसः पुष्पम्' इत्यमरः) तथा श्रुतिः श्रवणं तस्याः पन्थानं मार्गम् (10 तत्पु०) उपगतम् प्राप्तम् (द्वि० तत्पु०) कर्णगोचरीभूतम् अथ च कर्णपर्यन्तमाकृष्टम् तम् नलम् इषुम् वाणं विधाय कृत्वा माशु शीघ्रं ताम् दमयन्ती जिगाय जितवान्। हंस मुखात् नलस्य गुपान् यशश्च श्रुत्वा दमयन्ती तस्मिन् कामासक्ताऽभूदिति भावः // 1 // , व्याकरण-भात्मभूः पास्मन् /भू+विप् (कर्तरि ) / श्रुति अयतेऽनयेति/+क्तिन् ( करणे ) इषुः इष्यते क्षिप्यते इति /इष् +उ / जिगाय/जि+लिट् कुत्वम् / / अनुवाद-तदनन्तर कामदेव नल के ( सौन्दर्यादि गुण को गुण ( धनुष की डोरी), उस के सुरमि ( सुन्दर ) यश को सुरमि ( सुगन्ध-मरा ) धनुष तथा सुमनस्ता ( सौमनस्य ) रूप पुष्पत्व के कारण ( हंस के मुख से ) कर्णगोचरभत उस ( नल ) को कर्णपर्यन्त खींचा हुआ बाण बनाकर उस (दमयन्ती) को परास्त कर बैठा / / 1 / / टिप्पणी-हंस से नल के गुण और यश को सुनकर दमयन्तो उस पर कामासक्त हो बैठी / इस सीधी-सी बातको कवि आलंकारिक भाषा में व्यक्त कर रहा है। शत्र धनुषबाण से जीता जाता है। कामदेव ने नल को तो बाप बनाया, उसके यश को धनुष और गुण को डोरी। कसकर छोड़ा बाण दमयन्ती को बींध गया / इस सर्ग में कवि दमयन्ती के सस्कट विपकम्म शृंगार का चित्र खींचकर उसके स्वयंवरकी पृष्ठभूमि बना रहा है। नक के गुण पर गुषत्वारोप, यश पर कुसुमधनुष्ठारोप सुमनस्ता पर सुमनस्तारोप और स्वयं नरूपर मुत्वारोप होने से रूपक है, वह भी साङ्गरूपक। मुरमि, मुम