________________ तृतोयसर्गः 15 अन्वय-असौ कामः कौसुमेन चापेन दुर्जयम् नृपम् जेतुम् अव्रणवंशजाम् , अधिगुणाम् , निवसासिन्दूर-सौन्दर्यया कष-रेखया इव पृष्ठे कियल्लम्बया ग्रोवालकृति-पट्टसूत्र-लतया भ्राजिष्णुं स्वाम् अव्रगवंशजाम अधिगुणाम् पृष्ठे कियल्लम्बया निवस सिन्दूर सौन्दर्यया कषरेखया ग्रीवा.. लतया इव भ्राजिष्णम् धनुवल्लाम् आसाद्य अद्य माद्यति / टीका-असौ कामः मदनः कौसुमेन पौष्पेण चापेन धनुषा दुर्जयं जेतुमशक्यन् अमुम् नृपं गजान नलम् जेतुम् पराभवितुम् न व्रणः क्षतिः दोष इति यावत् यस्मिन् तथाभूतः ( नञ् ब० व्रो०) यो वंशः कुलं तस्मिन् जायते इति तथोक्ताम् ( उपपद तत्पु० ) सत्कुलोत्पन्नमित्यर्थः अधि अधिका गुषाः सौन्दर्यादयः यस्यां तथानाम् (प्रादि ब० व्रो०), निवसत् वर्तमानं सिन्दूरस्य नागसम्भवस्येव सौन्दर्यम् [ उपमान तत्पु० ] यस्यां तयाभूताम् (ब० वी०) सिन्दूरवद् रक्तवर्णामित्यर्थः कषस्य कषणस्य निकषोपले सुवर्ण-घर्षणस्येति यावद या रेखा लेखा (प० तत्पु०) तया इव पृष्ठे ग्रोवायाम् पश्चाद्-मागे इत्यर्थः कियत् किमपि यथा स्यात्तथा लम्बया पायतया ग्रोवालङ्कृतिः कण्ठाभरणं तस्मिन् पट्ट-सूत्रं ( म० तरपु० ) लता इवेति ( उपमित तत्पु० ) तया पट्टस्य कौशेयस्य सूत्रं तन्तुः (10 तत्पु०) भ्राजिष्णुं शोभमानाम् त्वाम् दमयन्तीम् अव्रणः घुणादिकोट कृतक्षतरहितो यो वंशः वेणुः ( 'द्वौ वंशी कुल-मस्करो' इत्यमरः) तस्मात् जातां निर्मितां दृढवंशरचितामिति यावत् गुणं ज्याम् अधिरूढामिति अधिगुणाम् ( प्रादि तत्पु० ) अधिज्यामित्यर्थः पृष्ठे पृष्ठभागे धनुष इति शेषः कियल्लम्बया किमपि दोधया निवसत् सिन्दूरस्थ सौन्दर्य यस्यां तथाभूतया (ब० वो.) कषरेखया परीक्षा-रेखया धनुर्निर्माणात् पूर्व वेशस्य दृढत्व परीक्षार्य तत्पृष्ठभागे सिन्दूरं घृष्यते / यदि सिन्दूरं लगति तर्हि वंशस्य परिपाकः सिद्धयति, तस्य च धनुर्योग्यता निश्चीयते। ग्रोवा. 'लतया इव भ्राजिष्णुं धनुः लम्बाकारत्वेन वल्लीलतेव ( उपमित त-पु० ) ताम् प्रासाद्य प्राप्य अद्य माद्यति अत्यर्थ हृष्यति नलस्य वशीकरणे त्वद् ऋते कामस्य पाश्र्वे किमप्यन्यत् साधनं नाम्तोति भावः / व्याकरण-कौसुमः कुसुमस्यायमिति कुसुम + अण् / भ्राजिष्णुम् भ्राजितुं शोलमस्येति Vभ्राज्+णुन् (ताच्छोल्ये ) / अनुवाद-वह कामदेव फूल के धनुष से न जीते जा सकने वाले उन राजा ( नल ) को जीतने हेतु तुम्हें जो अक्षय वंश ( कुल ) में जन्मी हो, अतिशय ( सौन्दर्य ) गुणवाली हो और पीठ के पीछे कुछ लंबी लटकी, सिन्दूर के सौन्दर्य वाली, कण्ठहार की कसौटी पर की ( सुवर्ण ) रेखा जैसी रेशमो डोरी द्वारा शोमित हो रही हो-ऐसी धनुलता के रूप में पाकर जो अक्षत वंश ( बोस ) को बनी है, गुण ( प्रत्यश्चा ) पर चढ़ी हुई है और मध्य भाग में कण्ठहार को रेशमी डोरी के समान कुछ लम्बी, सिन्दूर का सौन्दर्य रखने वाली परीक्षा-रेखा से शोभित होती है, आज हर्ष में फूला नहीं समा रहा है / / 126 // टिप्पणी-यहाँ कवि ने दमयन्ती पर ही धनुलता का आरोप कर रखा है / इस अपस्तुत विधान में उसे श्लेष से बड़ी सहायता लेनी पड़ी। दमयन्ती और धनुर्लता दोनों 'अक्षतवंशज' और 'अधि. गुण' है / दमयन्ती अपने कण्ठहार की पीछे लटकी, सिन्दूरी रंग की रेशमी डोरी से शोभित है, तो