________________ नैषधीयचरिते टिप्पणी-यहाँ कवि वनाली की तुलना सखी से कर रहा है। दोनों हाथ हिलाकर 'हु हुँ' करके बुरे मार्ग में जाने से रोक देती है। इसलिए उपमा है, किन्तु उसके मूड में पल्लवों पर पाणित्वारोप और कबूतरों की 'हुँ हुँ' पर वाणोत्वारोप से बने दो रूपक हैं / 'अपथ' और 'पद' शब्द श्लिष्ट हैं। शब्दालंकारों में 'आलो' 'आली' में पदगत अन्त्यानुप्रास और अन्यत्र वृत्यनुपास है। धार्यः कथंकारमहं मवस्या वियद्विहारी वसुधैकगत्या। अहो शिशुस्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन // 15 // अन्वयः-(हे भैमि, ) वसुधैकगत्या भवत्या वियद्-विहारी अहम् कथङ्कारम् धार्यः 1 अहो ! स्मरस्य सख्या अनेन वयसा अपि तव शिशुखम् न खण्डितम् / टीका-(हे भैमि ! ) वसुधायां पृथिय्याम् एव एका केवला ( स० तत्पु० ) गतिः सञ्चलनम् (कर्मधा० ) यस्याः तयामतया (ब० वी० ) भवत्या वया वियति आकाशे ( स० तत्पु०) विहाँ शोलमस्येति तथोक्तः आकाशचारीत्यर्थः ( उपपद तत्पु०) अहं हंसः कथङ्कार केन प्रकारेण धायः धतु ग्रहीतुमिति यावत् शक्यः न कथञ्चिदपीति काकुः। स्मरस्य कामस्य सख्या मित्रेणानेन वयसा यौवनेनापि तव शिशुवं बालत्वं न खण्डितं न बिनाशितम्। युवतिः सत्यपि त्वं बालोचितकार्य करीपीति भावः / एतेन वयःसन्धिरक्तः // 15 // व्याकरण-कथकारम् कथम् + + णमुल ( अन्यथैवंकथमित्थं०' 304 / 27 ) / धार्यः धतुं ग्रहीतुं शक्य इति ( 'शकि लिङ च' // 3 // 172 इति चकारात् शक्याथ कृत्यप्रत्ययः)। अनुवाद-केवल मात्र धरा पर चलने वाली तुम्हारे द्वारा आकाश में चलने वाला मैं कैसे पकड़ा जा सकने वाला हूँ ? आश्चर्य है कि काम के साथी इस वय ( यौवन ) ने तुम्हारा शंशव ( अभी ) समाप्त नहीं किया है // 15 // टिप्पणी-यहाँ पूर्वाध में पकड़ में न आने का कारण 'वसुधागति' बताई है, अतः कालिङ्ग है। द्वितीयार्ध में यौवन आने पर मी शिशुत्व का खण्डित न होना विशेषोक्ति है / शब्दालंकार वृत्त्यपनास है। सहनपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः / भस्मादृशां चाटुरसामृतानि स्वर्लोकलाकेतरदुर्लमानि // 16 // अन्वयः-(हे भैमि,) (वयम् ) सहस्र वंशस्य पत्राणि पतत्रिपः स्मः अस्मादृशाम् चाटु रसामृतानि स्वलोक मानि ( सन्ति ) / टोका-(हे भैभ, ) वयम् सहस्रं पत्राणि दलानि यस्मिन् तत् ( 40 बी०) सहस्रपत्रं कमलम् ('सहस्रपत्रं कमलम्' इत्यमरः ) एव आसनम् अवस्थानाधारः (कर्मधा० ) यस्य तथामूतः (ब० वी०) ब्रह्मत्यर्थः ("विरचिः कमलासनः' इत्यमरः) तस्य पत्राणि वाहनानि (10 तत्पु०) ('पत्रं वाहन-पक्षयोः' इत्यमरः ) ये हंसा ब्रह्मवाहनभूतहंसा इत्ययः (कर्मचा० ) तेषां वंशस्य कुलस्य (प० तत्पु०) पतत्रिणः पक्षिणः ( 'पतत्रि-पत्रि-पतगाः' इत्यमरः) स्मः भवामः, ब्रह्मवाहनहंसवंशीया