________________ तृतीयसर्गः 129 टीका-सरोजिन्याः कमलिन्या: मानसस्य मनसः रागस्थानुरागस्य वृत्तः स्थितेः / सर्वत्र प० तत्पु० ) अनकैप सूर्याद् मिन्नेन सह (नम् तत्पु० ) सम्पर्क सम्बन्धम् ( तृ० तत्पु०) अतर्कविता अविचार्य इयम् एषा मम अन्येन नलमिन्नेन सह (प० तत्पु०) पाणिग्रहस्य विवाहस्य (तृ. तत्पु०) पाणे: कास्य ग्रहस्य ग्रहणस्य (प. तत्पु) शङ्किता शङ्का समात्रनेत्यर्थः तव महोयः अति महद साहसिकत्वम्-इत्यहो आश्चर्यम् / सरोजिनी सूर्यातिरिक्तं न पतीकरोतीत्यनबुद्धयैव स्वं मम नकातिरिक्तपतीकरणसम्मावनां करोषीति ते आश्चर्यकरं साहसमिति मावः / / 76 // ___ व्याकरण-मानसम् मन एवेति मनस् + अण् ( स्वार्थ ) / महीयः अतिशयेन महदिति महत् + ईयमुन् / साहसिक्यम् सहसा ( अविचायव ) वर्तते इति सहस्+ठक् साहसिकः तस्य माव इति साहसिक+व्यञ् / अनुवाद-कमलिनो की मानसी रागवृत्ति का सम्पर्क सूर्य से मिन्न के साथ न होने की बात सोचे बिना ही अन्य के साथ मेरे पाणिग्रहण की सम्भावना करना तुम्हारा यह चौंका देनेवाला कितना बड़ा साहस है / 76 / / / टिप्पणी-यहाँ सरोजिनी ओर अर्क में नायिका और नायक का व्यवहार-समारोप है, इसलिए समासोक्ति है / 'नर्क' 'पर्क' 'तक' में अर्क को तुक से पदान्तगत अन्त्यानुप्रास, 'महो' 'मही' में छेक और अन्यत्र वृत्त्यनुप्रास है। साधु त्वया तर्कितमेतदेव स्नानलं यस्किल संश्रयिष्ये / विनामुना स्वात्मनि तु प्रहाँ मृषा गिरं रवां नृपतौ न कर्तुम् // 77 // अन्वयः-(हे हंस, ) एतत् त्वया साधु एव तकिंतम् यत ( अहं) किल स्वेन अनलं संश्रयिष्ये, अमुना विना तु आत्मनि प्रहर्तुम् , त्वां च नृपतौ मृषा गिरम् न कर्तुम् अनलम् ( एव ) संश्रयिष्ये / टीका-हे हंस, ) एतत् इदं त्वया हंसेन माधु सम्यक् एव तकितम् सम्मावितम् यत् अहम् किल सम्भावनायाम् ग्वेन आत्मना अनलम् नल मिन्नं वरम् संश्रयिष्ये अङ्गीकरिष्ये इत्यर्थः / अमुना नलेन विना तु मात्मनि स्वस्यां पहर्तु प्रहारं कर्तुम् आत्मघातं कर्तमित्यर्थः स्वाम् च नृपतौ न मृषा मिथ्या गोः वाणी ( सुप्सुपेति समासः ) यस्य तथाभूतम् ( 10 वी० ) मिथ्याभाषिणं न कर्तुम् अनलम् नलाद् मिन्नम् अथ च अग्निम् एव संश्रयिष्ये अङ्गीकरिष्ये / नलेऽपाप्ते सति अहमनलम् ( अग्निम् ) संश्रित्यात्मघातं करिष्ये एवं नक-भिन्नाश्रयणे तव सम्मावना च सत्यैत्र मविष्यतीति मावः / / 77 // . : व्याकरण-आत्मनि प्रहतुम्-प्रहरपक्रिया का आत्मा कर्म है. अतः यहाँ 'आत्मानं प्रहतम्। होना चाहिए था, किन्तु कर्म में कवि ने अधिकरणत्व को विवक्षा कर रखी है। विवक्षा वक्ता के अधीन हुआ करती है। कहा हुआ भी है-"अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः / सर्वदा सर्वतोभावात् क्वचित् किञ्चद् विवक्ष्यते"। - अनुवाद-(हे हंस,) तुम्हारा यह तर्क ठीक ही है कि मैं सम्भवतः अपना सम्बन्ध अनल नल से मिन्न वर ) के साथ जोड़ हूँ / उस ( नल ) के न मिलने पर मैं आत्मघात करने हेतु तथा तुम्हें राजा ( नल ) के आगे झूठा न बनने देने हेतु अनल ( नल-मिन्न वर, अग्नि ) से सम्बन्ध जोडूगी ही।। 77 //