________________ नैषधीयचरिते भेरा मन लंका को नहीं जाता ( नल को चाहता है ) और न ही किसी अन्य वस्तु की अभिलाषा रखता है // 67 // टिप्पणी-यहाँ मन लंका को नहीं जाता है, 'नल को चाहता है' दोनों अर्थ प्रकृत होने से श्लेषालंकार है / शब्दालंकार वृत्त्यनुपास है / विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् / आचष्ट विस्पष्टममाषमाणामेनां स चक्राणपतङ्गशक्रः // 68 // अन्वयः-बालाजन-शील-शैलम् लज्जा-नदो मज्जदना-नागम् विचिन्त्य स चक्राण-पतङ्ग-शक्रः विस्पष्टम् अमाषमाणाम् एनाम् आचष्ट / टीका-बाला कन्या चासो जनश्व ( कर्मधा०) जनशब्दोऽत्र बवाचकः कन्याः इत्पर्यः तस्य शीलं स्वभावः (10 तत्पु०) एव शैलः पर्वतः ( कर्मधा० ) तम् लज्जा त्रपा एव नदी सरित् (कर्मधा० ) तस्यां मज्जन् ब्रूडन् ( स० तत्पु० ) अनङ्गः काम एव नागो हस्ती ( उमयत्र कर्मधा०) यस्य तथाभूतम् (ब० वी०) (गजेऽपि नागमातङ्गो इत्यमरः) विचिन्त्य विचार्य चक्राङ्गाः हंसाश्च ते पतङ्गाः पक्षिणः (कर्मधा० ) हसनामकपक्षिण इत्यर्थः ( 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः' इत्यमरः ) तेषां शक्रः राजा हंसपक्षिश्रेष्ठ इति यावत् विस्पष्टं स्पष्टरूपेण अमाषमाणाम् अकथयन्तीम् एनां दमयन्तीम् आचष्ट अकथयत् / पर्वतवत् कन्यकानां स्वभावोऽतिगहनो भवति, पर्वत नदीषु यथा गजो विहरन् निमग्नस्तिष्ठति तथैव कन्यकास्वमावे विवेष्टमानः कामो लज्जाकारणात् बहिरप्रकटित एव भवतीति भावः // 68 / / व्याकरण-लज्जा / लज्ज् +अ+टाप् / पतङ्गः पतन् = उत्प्लवन गच्छतीति पतन +/ गम+डः / प्राचष्ट पा+/चक्ष् + लङ् / भनुवाद-लड़कियों का स्वभाव-रूपो ( दुर्गम ) पर्वत ऐसा होता है कि जिसको लज्जा-रूपी नदी में काम-रूपी हाथो डूबा (छिपा ) रहता है-यह सोचकर श्रेष्ठ हंस स्पष्ट न बोल पा रहो उस ( दमयन्ती) को बोला / / 68 // टिप्पणी-लड़कियों प्रेम करतो हैं, लेकिन लज्जा के मारे उसे प्रकट नहीं कर पाती-इस सीधी बात को कवि ने देखिए किस तरह रूपक का अप्रस्तुत विधान दिया है ! यहाँ रूपक है, जो समस्त वस्तु-विषयक है। 'शोल' 'शैलं' में छेक और अन्यत्र वृत्त्यनुपास है। नृपेण पाणिग्रहणे स्हेति नलं मनः कामयते ममेति / आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् // 19 // भन्वय-(हे भैमि ) श्लेष-कवेः भवत्याः 'नृपेण पाणि-ग्रहण-स्हा' इति नलं मनः कामयते' इति श्लोकद्वयार्थः सुचिया मया न आश्लेषि किम् ? टीका-(हे भैमि ) श्लेषस्य वाक्छलस्य कवेः कववित्र्याः द्वयर्थकशब्दैः काव्यं सृजन्त्या इत्यर्थः भवत्याः तव नृपेण नलेन पाणिग्रहपस्य विवाहस्य स्पृहा इच्छेति 'का नाम बाला द्विजराजपाणिग्रहामिलाषम् ( 3.59 ), 'नलं मनः कामयते' इति 'चेतो नलकामयते' ( श६७ ) इति श्लोकयोः पद्ययोः