________________ तृतीयसर्गः 125 द्वयम् (10 तत्पु० ) तस्य अर्थः अमिप्रायः सु शोमना धीः बुद्धिर्यस्य तथामूतेन (प्रादि ब० वी० ) बुद्धिमवेत्यर्थः मया हंसेन न आश्लेषि न अशायि किम् , अपितु आश्छेषि एवेति काकुः / गूढ माषा-प्रयुक्तम् 'अहं नलं कामये' इति तवाभिप्रायमह शासवानस्म्येवेति मावः // 66 // व्याकरण-कविः कवयतीति /कव +( औणादिक ) / द्वयम्-दौ अवयवौ अत्रेति द्वि+ तयप् , तयप् को विकल्प से प्रयच / पाश्लेषि-आ+/श्लिष् +लुङ् ( कर्मवाच्य ) / अनुवाद-(हे भैमी ), श्लेषपूर्ण कविता करने वाली तुम्हारे-'राजा से पाणिग्रहण की इच्छा' तथा 'नल को मन चाहता है' इन दो श्लोकों का अर्थ क्या मैं समझदार नहीं समझा // 6 // स्वच्चेतसः स्थैर्य विपर्ययं तु सम्भाव्य माध्यस्मि तदज्ञ एव / लक्ष्ये हि बालाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् // 70 // अन्वयः-तु स्वच्चेतसः स्थैर्यविपर्ययम् सम्भाव्य तदशः एव मावी अस्मि, हि लोल-शोले बालाहृदये लक्ष्ये स्मरः अपि दरापराद्धषुः स्यात् / ___टीका-तु किन्तु तव चेतश्चित्तम् (10 तत्पु० ) तस्य स्थिरस्य मावः स्थैर्य स्थिरता तस्य विपर्ययं वैपरीत्यम् अस्थिरत्वं चाञ्चल्यमिति यावत् ( 10 तत्पु०) सम्भाव्य विचिन्त्य तस्य श्लोकद्वयार्थस्य अोऽनभिज्ञ एव भावी अस्मि विषयोऽस्मीत्यर्थः। हि यतः लोलं चञ्चलं शीलं स्वभावः ( कर्मधा०) यस्य तथाभूते (व० वी०) बालानां कन्यकानाम् अपूर्णोद्दीप्तकामवासनानाम् हृदये मनसि ( प. तत्पु० ) एव लक्ष्ये शरव्ये ('लक्षं लक्ष्यं शरव्यं च' इत्यमरः ) स्मरः कामः अपि दरम् ईषद् यथा स्यात्तथा अपराद्धः कृतापराधः लक्ष्याचपुत इति यावत् ( सुप्सुपेति समासः ) इषुः वाणः ( कर्मधा०) यस्य तथाभूतः ( ब० वी० ) ( अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्च्युतसायकः' इस्यमरः ) बालाचित्तस्य चाचाल्यात् यदि कामदेवः तल्लक्ष्यीकृत्य वाणमहारं करोति, सोऽपि लक्ष्यं वेद्धसकलो न स्यात् / अन्योऽपि धानुष्कः चञ्चल-लक्ष्ये च्युत-सायको मवति / तस्मात् स्पष्टं बहि-नलमहमभिलषामीति भावः / / 70 // __ ग्याकरण-अज्ञः न जानातीति न+/ज्ञा+कः। तदशः के स्थान में नारायण के तमशः पाठ में द्वितीया की उपपत्ति उन्होंने कोई नहीं की। भावी अस्मि यहाँ भविष्यदर्थ में णिनि हुआ है ( 'मविष्यति गम्याइयः' 333) / अनुवाद-तुम्हारे मन को स्थिरता का अमाव सोचकर मैं उस ( श्लोकद्वयार्थ ) से अनभिज्ञ हो रहूँगा, क्योंकि लड़कियों के चन्चल स्वभाव वाले मन-रूपी लक्ष्य पर कामदेव का मी वाण चूक सकता है // 70 // टिप्पणी-यहाँ पूर्वार्ध-गत विशेष बात का उत्तरार्धगत सामान्य बात से समर्थन होने से अर्थान्तरन्यास है / मन पर लक्ष्यत्वारोप में रूपक है चतुर्थ पाद में 'अपि' शब्द के बरू से लड़कियों का चमक हदय समझने में काम तक भी जब चूक सकता है, तब हम-जैसों को तो बात ही क्या ? इस अर्थान्तर की आपत्ति से 'कैमुत्य' न्याय से अर्थापत्ति है। इन सबकी यहाँ संसृष्टि समझिए / शब्दालंकारों में 'माव्य' 'माव्य' में यमक और अन्यत्र वृत्त्यनुप्रास है /