________________ 100 नैषधीयचरिते यो निक्षेपः न्यासः ( तृ० तत्पु० ) तस्य वणिक् वाणिजः ( स० तत्पु० )न क्रिरे विधीये ? अपि तु सर्वामिः क्रिये इति काकुः / सर्वा एवान्तःपुरस्त्रियः निजकाम-विषयक-वृत्तानं विश्वासपूर्वकं मवि निवेदयन्तीति भावः। यत् यतः तिर्यक् पक्ष्यादि कुतः कस्मात् अपि जनात् नैव जिह्वेति लज्जते, तेन तस्मात् कश्चित् कोऽपि जनः तिरश्चः पक्ष्यादीनां सकाशात् ( जपि ) न अपते न लज्जते // 43 // व्याकरण--निक्षेपः नि+Vझप् +पञ् / वणिकपणो इति/पण + इज् प को व / क्रिये V+लट् उ० ए० (कर्मवाच्य ) / अनुवाद-वहाँ ( अन्तःपुर में ) किन महिलाओं द्वारा मैं नयी-नयो कामाशा का विश्वासपूर्वक धरोहर रखने वाला बनिया नहीं बनाया जाता हूँ ? कारण यह कि पना किसी से भी नहीं लजाता है, इसलिए पक्षी से भी कोई नहीं लजाता / / 43 / / / टिप्पणी-यही हंस पर 'निक्षेप-वपिक' का भारोप होने से रूपक है, जिसका कारण बताने से होने वाले काव्यलिंग के साथ मांकर्य है। शब्दालंकार वृत्त्यनुपास है। यहाँ 'जिह्वेति' से निर्देश करके प्रतिनिर्देश भी 'त्राते' से न होकर 'जिह्नति से ही होना चाहिए था। यह एक दोष माना गया है। वार्ता च नाऽसत्यपि सान्यमेति योगादरन्ध्र हृदि यां निरुन्धे / विरिञ्चिनानाननवादधौतसमाधिशास्त्र श्रुतिपूर्णकर्णः // 44 / / अन्वयः-अपि ( च ) विरचि "कर्णः अहम् याम् ( वार्ताम् ) अरन्धे हृदि योगात् निरुन्धे, सा बातो असतो अपि अन्यं न एति / टीका-अपि ( च ) किञ्च विरचिः ब्रह्मा ( 'विरचिः कमलासनः' इत्यमरः / तस्य यानि नानाऽऽननानि ( 10 तत्पु०) नाना अनेकानि चत्वारोत्यर्थः, आननानि ( सुप्सुपेति समासः ) मुखानि तैः वादेन प्रवचनेन तत्कृतव्याख्यानेनेत्यर्थः ( तृ० तत्पु० ) धतं शुद्धीकृतम् स्पष्टोकृतमिति यावत् (ततत्पु० ) यत् समाधिशास्त्रम् ( कर्मधा० ) समाधेः योगस्य शास्त्रम् (10 तत्पु० ) तस्य श्रुत्या श्रवणेन (10 तत्पु० ) पूर्षों मरितो ( तृ० तत्प० ) कौँ श्रोत्रे ( कर्मवा. ) यस्य तथाभूतः (ब. बी० ) अहं यो वार्ताम् वृत्तं न रन्ध्र छिन्द्रं बहिनिंगमनमार्ग इत्यर्थः यस्मिन् तथाभूते ( ब० बी० ) हृदि हृदये योगात् ध्यानात् सावधानतापूर्वकमिति यावत् निरुन्धे निरुपध्मि सा वार्ता असती असत्या अपि सती अन्य व्यक्त्यन्तरं न एति गच्छति / कयापि स्त्रिया परिहासे कथितां मिथ्या वार्तामपि नाहमन्यस्मै कथयामि, हृदये एव धारयामोति मावः / / 44 / / व्याकरण-धौत Vधाव्+क्तः ( कर्मणि)। समाधिः सम् +आ+Vधा+किः / श्रुतिः V+क्तिन् ( मावे ) / निरन्धे नि+/रुध+लट् उ० ए० आत्मने / अनवाद-अपि च, ब्रह्मा के अनेक मुखौ द्वारा किये गये प्रवचन से शुद्ध-स्पष्ट हुए योग-शास्त्र के प्रवण से परिपूर्ण हुए कानों वाला मैं जिस ( बात ) को अपने छिद्र-रहित हृदय के भीतर ध्यानपूर्वक रोके रखता हूँ, वह दूसरे तक नहीं पहुँच पाती, मले ही वह झूठी मी क्यों न हों / / 44) टिप्पणी-यहाँ कवि हंस को योगशास्त्र का अभ्यासी बता रहा है। योगी लोग अपनी मोतरी