________________ तृतीयसगः टीका-हे सौम्य सुन्दर ( सौम्यं तु सुन्दरे' इत्यमरः ) भवान् त्वम् कुमार्या बालिकाया मम अनार्यम् अनुचितम् अपि आचरितम् आचरणं त्वत्पीडानरूपं तावत् पादौ क्षाम्यतु ममताम् , हि यतः हंसः अपि त्वम् श्रीवत्सः लक्ष्म चिह्न ( कर्मधा० ) यस्यां तथाभूता (ब० वी०) ('मुरारेस्तु श्रीवत्सो छान्छनं स्मृतम्' इत्यमरः) मत्स्यस्य मीनस्य मूर्तिः शरीरम् ( 10 तत्पु० ) इव वन्धः पूजनीयोऽसि / मगवता मुर रेः वक्षप्ति श्यामवर्ण गोलाकार-लान्छनं श्रीवत्स उच्यते, तद्वदेव गोलाकार-श्यामवर्षचिहं मत्स्यदेहेऽपि वर्तते, तस्मात् यथा मत्स्यो देवांश-रूपेण श्रीवत्सचिह्नन लोके पूज्यस्तथैव ब्रह्मवाहनतया देवांशरूपेण त्वमपि मे पूज्य इति भावः / / 57 // व्याकरण-सौम्य सोम+ट्यण सोमवत् सुन्दर / लय-लक्ष्यतेऽनेनेति / लक्ष् + मनिन् / अनुवाद-हे सौम्य, सबसे पहले आप मुझ कुमारी का कार्य, मले ही वह अनाड़ीपन का था, क्षमा कर दें। कारण यह है कि हंस होते हुए मी तुम देवांश रखने से मेरे उसी तरह पूज्य हो, जैसे ( देवांश ) श्रीवत्स चिह्न रखने से मत्स्य की देह पूज्य हुआ करती है // 57 // टिप्पणी-'श्रीवत्समूतिः' इसका 'मत्स्य-मूर्तिः श्रीवत्सलक्ष्मा इव' यों अन्वय करके यह भी अर्थ हो सकता है कि मत्स्य-देह श्रीवत्सलक्ष्मा ( विष्णु ) की तरह पूज्य होती है / भगवान् ने मत्स्य. देह अवतार-रूप में अपनायी थी इसलिए मत्स्य अब तक विष्णु की तरह पूजा जाता है / 'यहाँ देव. तांश को पूज्यता का कारण बताने में काव्यलिङ्ग और हंस पूज्यता को मस्य-मूर्ति की पूज्यता के साथ सादृश्य बताने में उपमा है / शब्दालंकार वृत्त्यनुप्रास है। मत्प्रीतिमाधिससि कां त्वदीक्षामुदं मदक्षणोरपि यातिशेताम् / निजामृतैर्लोचनसेचनाद् वा पृथक्किमिन्दुः सृजति प्रजानाम् // 50 // अन्धयः-(हे हंस,) वम् काम् मत्पीतिम् आधित्सास, या मदक्ष्योः त्वदीक्षामुदम् अपि अतिशेताम् ? वा इन्दुः निजामृतैः प्रजानाम् लोचन-सेचनात् पृथक् कि सृजति ? टीका-(हे हंस, ) त्वम् काम् मम प्रीति हर्षम् ईप्सितमित्यर्थः (10 तत्पु०) आधिरससि आधातुमिच्छसि चिकोर्षसीति यावत् , या प्रीतिः मम अक्ष्योः नयनयोः (10 तत्पु० ) तव ईक्षा ईक्षणं दर्शनमिति यावत् तस्या मुदं हर्षम् ( उभयत्र ष० तत्पु० ) अतिशेताम् अतिक्रामतु तवालोकने नैव मया महान् हों लब्धः, ततोऽप्यधिकस्य हर्षस्य त्वं मम किं कार्य करिष्यसीति भावः। वा अथवा इन्दुश्चन्द्रः निजानि स्त्रीयानि यानि अमृतानि पीयूषाणि तैः ( कर्मधा० ) प्रजानां लोकानां लोचनानां नयनाना सेचनात् सेकात् (10 तत्पु० ) पृथक् भिन्नम् अतिरिक्तमिति यावत् किं सृजति करोति न किमपीति काकुः / तस्मात्त्वदर्शनजनित हर्षमात्रमेव पर्याप्तम् / अयं भावः-यथा खलु चन्द्रमाः स्वकिरणामृतद्वारा लोक-लोचन-सेचनातिरिक्तम् अजरामरस्वादिकं दातुं न क्षमः, तथैव स्वमपि स्वदर्शनहर्षमात्रातिरिक्तं नलप्राप्तिरूपं ममामीष्टं सम्पादयितुं न क्षमः, तत्र तव सामर्थ्याभावात् / / 58 // ___ व्याकरण-भाधित्ससि +Vधा+सन् +लट् / ईक्षा-Vईक्ष+मा+टापू / सेच. नाव पृथक 'पृथग्विना०' ( 2 / 3 / 32 ) से पञ्चमी। अनुवाद-(हे हंस,) तुम मेरी ऐसी कौन सी मलाई करना चाह रहे हो, जो तुम्हारे दर्शन