________________ नैषधीयचरिते अनुवाद-दमयन्ती के लज्जा के कारण अक्षरप्रयोग को अस्पष्टार्थ रखे हुए बोलकर चुप हो बाने पर, वह हंस उसके कथन पर कुछ सन्देह करता हुआ मुख-कमल से बोल उठा। हिप्पणी-बहाँ 'मुखाम्भोजम्' में उपमा है। 'मन्दाक्ष' 'मन्दाक्ष' में यमक और अन्यत्र वृत्त्यनुप्रास है। करेण वान्छेव विधुं विधतु यमित्थमात्थादरिणी तमर्थम् / पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्ण श्रुतेर्वर्ण इवान्तिमः किम् // 6 // अन्वयः-(हे भैमि ) करेण विधुम् विधर्तुम् वान्छा इव इत्थम् आदरिणी त्वम् यम् ( अर्थम् ) प्रात्य, तम् अर्थम् अन्तिमः वर्णः व्रतेः वर्णम् इव ( अहम् ) व्रतिभ्याम् आप पातुम् न अधिकुवें किम् ? टीका-(हे भैमि ) करेप्प पाणिना विधुम् चन्द्रमसं विधतु प्रहीतुं वाञ्छा अभिलाष इव इत्थम् एतेन वावछलपूणेन प्रकारेण आदरिणी आदरोऽस्या अस्तीति तथोक्ता सादरा त्वम् यम् अर्थम् आत्थ कथयसि कथितवतीत्यर्थः तम् अर्थम् अन्तिमोऽन्त्यो वर्णः शूद्र इत्यर्थः ब्रूते वेदस्य वर्णम् जातावेकवचनम् अक्षरापि शब्दानिति यावत् इव अहं हंसः अतिम्यां श्रोत्राभ्याम् अपि पातुम् श्रोतुमित्यर्थः न अधिकुत्र नाधिकारी विम् अपि तु अधिकुवें इति काकुः / यथा ख्लु शूद्रस्य वेदश्रवणे नास्त्यधिकारः तथैव त्वद्गुप्तामिलाषस्य श्रवणेऽपि ममाधिकारो नास्ति किमिति भावः / / 62 / / व्याकरण-वान्छा/वान् +अ+टाप् / इत्थम् इदम् +थम् / प्रास्थVब+लट् +सिप, को थ और ब्र को प्राह आदेश, ह को थ। यहाँ भूत में वर्तमान का प्रयोग है ( वर्तमान-सामीप्य वर्तमानवद्वा 333131) / अन्तिमः अन्त+डिमच् / श्रुतेः श्रूयते गुरु मुखादिति श्रु+क्तिन् कर्मणि / श्रुतिभ्याम् अयते आभ्यामिति /+क्तिन् करणे। अनुवाद-(हे भेमी ) "हाथ से चन्द्रमा को पकड़ने की इच्छा जैसी" इस तरह आदर-पूर्वक तुमने जो ( छिपी ) बात कही क्या उसे मैं कानों से भी सुनने का अधिकार नहीं रखता हूँ जैसे कि शुद्र वेद-शब्दों को सुनने का अधिकार नहीं रखता है ? टिप्पणी-यहाँ हस के दमयन्ती की इच्छा न सुनने के अधिकार को शूद्र के वेद-शब्द न सुनने के अधिकार से तुलना की गई है, इसलिये उपमालंकार है। शब्दालंकारों में 'विधु' 'विध' 'मित्थ' 'मात्य' और 'श्रुति' 'श्रुते' में छकानुप्रास है, और अन्यत्र वृत्त्यनुप्रास है। अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि वर्तते यः। यत्रान्धकारः किल चेतसोऽपि जिह्मतरैर्ब्रह्म तदप्यवाप्यम् // 63 // अन्वयः- यः ( अर्थः ) चित्तैकपद्याम् अपि विद्यते स वा भवत्या अवाप्यते, श्यत किम् ? यत्र किक चेतसः अपि अधिकारः, तत् अपि ब्रह्म निलंतरैः अवाप्यम् ( भवति / टीका-यः अर्थः आभलषितं वरिस्वत्यर्थः चित्तम् मन एव एकपदी एकपद-गम्योऽतिसूक्ष्म इति पावत मागः तस्याम् ( कर्मधा० ) ( वतन्येकपदोति च' इत्यमरः ) अपि विद्यते वर्तते, सोऽर्थः वा निश्चयेन ( 'स्युरेवं तु पुन वेस्यवधारणवाचकाः इत्यमरः) मवत्या त्वया अवाप्यते प्राप्तुं शक्यते इत्यर्थः श्यत् किम् ? हस्त द्वारा चन्द्रग्रहणदृष्टान्तं दत्वा तस्मै श्यत् महत्त्वं किमर्थम् ददासीत्यर्थः यत्र