________________ नैषधीयचरिते भादर्शतां स्वच्छतया प्रयासि सतां स तावत् खलु दर्शनीयः / आगः पुरस्कुर्गति सागसं मां यस्यास्मनीदं प्रतिबिम्बितं ते // 56 // अन्धयः-(हे हंस, ) दर्शनीयः ( त्वम् ) खलु स्वच्छतया सताम् तावत् आदर्शताम् प्रयासि सागसम् माम् पुरस्कुर्वति यस्य ते आत्मनि दम् आगः प्रतिबिम्बितम् / टीका-(हे हंस,) दईनीयः परम-रमणीयः अथ च द्रष्टु योग्यः त्वम् ख्लु निश्चयेन स्वच्छतया निष्कपटतया अथ च निर्मलतया सता सज्जनानां तावत् प्रथमम् आदर्शत निदर्शनताम् अथ च दर्पण प्रयास प्राप्नोषि, निष्कपटतायां त्वं सज्जनानां कृते निदर्शन-भूतोऽसि, अथ नैमल्ये तेषां कृते दपंपोऽसि, दपयो हि निमको मवति; सज्जनानां कृते च प्रातः प्रथमं दर्शनीयो भवति, यथा चोक्तं शास्त्रेषु"रोचनं चन्दनं हेम मृदङ्ग दर्पणं मणिम् / गुरुमग्नि तथा स्र्य प्रातः पश्येत् सदा बुधः' // सागसम् बागः अपराधः तेन सह वर्तमानाम् (ब० वी०) चाञ्चल्यात् तव पश्चात् लगित्वा कृतत्वदपराधामिति बावत मां दमयन्ती पुरस्कुर्वति 'मयासि तन्वि अमितातिवेलम् / सोऽह तदागः परिमाष्टु कामः' इत्यादि। कथनेन मामादि यमाणे अथ च अग्रे कुर्वति यस्य ते तव भात्मनि स्वस्मिन् इदम् आगः तटस्थस्य तव पीडन-रूपो मत्कृतापराषः प्रतिबिम्बितम् प्रतिफलितम् / यथा खलु पुरस्कृते ( संमुखं स्थापिते ) दर्पण खच्छतया बिम्ब प्रतिफलति तथैव सापराधायां मयि पुरस्कृतायाम् (संमानितायाम् ) ममापराधम् स्वमात्मनि समारोपर्यास / सज्जनाः हि परेण कृतमपराधम् आत्मकृतम् अपराधं मन्यन्ते इति मावः॥५६ / / ग्याकरण-प्रतिबिम्बितम् प्रतिग बिम्मम् प्रतिबिम्बम् प्रतिबिम्ब = प्रतिविम्बवत् ( 'सुखादयो वृत्ति-विषये तदति वर्तन्ते' ) करोतीति (नामधा० ) प्रतिबिम्ब+क्तः। ___ अनुवाद-(हे हंस, ) दर्शनीय (परमसुन्दर, देखने योग्य ) तुम स्वच्छता ( निष्कपटता, निर्मटता ) के कारण सज्जन लोगों के आदर्श ( निदर्शन, दर्पण ) हो, अपराधवाली मुझे पुरस्कृत (संमानित, बागे स्थापित ) करते हुए जिसके अपने भीतर यह ( मेरा ) अपराध प्रतिबिम्बत इबा है / / 56 // टिरपणी-यहाँ कवि ने श्लिष्ट भाषा का प्रयोग किया है। वह हंस की तुलना दर्पण से कर रहा है। हस इतना निमंल है कि दमयतो का उसे तंग करने का अपराध उसकी दर्पण-जैसी आत्मा में प्रतिबिम्बित हो रहा है। हस उसके अपराध को अपना अपराध समझकर उससे क्षमा मांग रहा है, उसका दोष न बताकर अपना दोष बना रहा है / देखिए सज्जनता की यह कैसी पराकाष्ठा है कि वह क्राईस्ट की तरह दूसरे के अपराध को अपना अपराध ठहराता है / यहाँ निदर्शन और दर्प दोनों के प्रकृति होने से श्लेषाल कार है। विद्याधर ने यहाँ अर्थान्तरन्यास बताया है, जो हमारी समझ में नहीं आ रहा है / शब्दालंकारों में 'दर्श' 'दर्श' में यमक और अन्यत्र वृत्त्यनुप्रास है। भनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य तावत् / हंसोऽपि देवांशतयासि वन्धः श्रीवत्सलक्ष्मेव हि मत्स्यमूतिः॥ 50 // अन्वयः-हे सौम्य, मवान् कुमार्या मम अनार्यम् अपि आचरितम् तावत् क्षाम्यतु / हि हसः बपि ( स्वम् ) श्रीवत्स-रुक्ष्मा मत्स्य मूर्तिः इव वन्धः असि /