________________ तृतीयसर्गः 1. ग्याकरण-गतेषु /गम् +क्तः ( मावे ) / अध्यापयामः अधि+Vs+पिच+लिट बुद्धयर्थक होने से ण्यन्त में द्विकर्मकता ('गतिबुद्धि०' (1 / 4.52 ) / अनुवाद-पक्षियों के लिए दरवाजे ( से प्रवेश) बन्द न होने के कारण उस राजा (नल) के बन्तपुर में प्रवेश करके ( हम ) अत्यन्त पतली कमरवालियों को सुन्दर चाक चलने में और अधिक विशेषता सिखाते हैं // 41 // . टिप्पणी-परमाणु-मध्या में लुप्तोपमा। 'रित' 'रत' 'रेत' में व्यजनों की एक से अधिक बार यावृत्ति होने से रोक न होकर वृत्त्यनुप्रास ही होगा। पीयूषधारानधरामिरन्तस्तासां रसोदन्वति मज्जयामः / रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सृजतादृताभिः // 42 // अन्वयः-( वयम् ) पीयूषधारानधराभिः काव्यं सृजता काव्येन आदृताभिः रम्भा"कथामिः तासाम् अन्तः रसोदन्वति मज्जयामः। टीका-(वयम् ) पीयूषस्य सुधायाः या धारा प्रवाहः (10 तत्पु०) तस्या अनधराभिः अन्यूनामिः तस्सदशीमिरित्यर्थः ( पं० तत्प० ) काव्यं कवि-कर्म सृजता रचयता काव्येन कवेः पुत्रेण शुक्राचार्यप्प ('शुक्रो दैत्यगुरुः काव्यः' इत्यमरः) आदताभिः कृतादराभिः दत्तमहत्त्वामिरिति यावत् रम्मा आदी यासा तथाभूतानाम् ( ब० बी० ) अप्सरसाम् यत् सौभाग्यं प्रियतमप्रेम प्रियतम-वश्यतेति यावत् (प० तत्पु० ) तस्य रहसः रहस्यस्य कथाभिः वार्ताभिः (10 तत्पु० ) तासाम् नल-स्त्रीणाम् . अन्तः हृदयं रसः शृङ्गाररस: एव उदन्वान् समुद्रः तस्मिन् ( कर्मधा० ) मज्जयामः मज्जनं कारयामः निमग्नीकुर्म इति यावत् / तासा संभोगादिगुप्तकथाः श्रावयित्वाऽऽनन्दयाम इति भावः / / 42 / / व्याकरण-काव्यः कवेः अपत्यं पुमानिति कवि+ण्यः। सौभाग्यम् सुमगायाः ( पतिवल्लमायाः) भाव इति सुभगा+ध्यञ् पुंवद्भाव। उदन्वान् उदकमस्मिन्नस्तीति उदक+मतुप, उदक को उदन् आदेश म को व। अनुवाद-(हम ) अमृत-वारा के समान, कविकर्म करनेवाले शुक्राचार्य द्वारा सम्मान-प्राप्त, रम्भा आदि ( अप्सराओं) की प्रियतम-प्रेम की रहस्यमय कथाओं द्वारा उन ( कृशोदरियों ) का हृदय (शृङ्गार ) रस-रूपी समुद्र में निमग्न करते रहते हैं // 42 // .टिप्पणी-यहाँ 'पीयूषधारानधरामिः' में उपमा है, जिसकी रसोदन्वति' में रूपक से संसृष्टि है। 'धारा' 'धरा' और 'काव्यं' 'काव्यं' में छेक एवं अन्यत्र वृत्त्यनुप्रास है। कामिन तनामिनवस्मराज्ञाविश्वासनिक्षेपवणिक क्रियेऽहम् / जिह ति यन्नैव कुतोऽपि तिर्यकश्चित् तिरश्चस्वपते न तेन // 43 // अन्वयः-तत्र काभिः अहम् अमि. वणिक् न क्रिये 1 यत् तिर्यक् कुतः अपि न एव जिह्नति, तेन कश्चित् तिरश्वः ( अपि ) न त्रपते। टीका-तत्र नकस्य अन्तःपुरे कामिः स्त्रीमिः अहं हंसः अभिनवा अपूर्वा या स्मराज्ञा ( कर्मधा०) स्मरस्य कामस्याशादेवः रनिसन्देव इति यावत् (10 तत्पु० ) तस्या विश्वासेन विश्रम्भेण (10 तत्पु०)