________________ द्वितीयसर्गः प्रदेशे ( 10 तत्पु०) आतिथ्यस्य अतिधिजनोचितसरकारस्य ( स० तत्पु० ) ग्रहाय (प० तत्पु०) उत्सुकम् उत्कण्ठितं लक्षपया हय॑स्य मध्यमागं गन्तुमुधुतमित्यर्थः पायोदं मेषम् आरुह्य आरोहणं कृत्वा अभ्रस्य मेषस्य तरसा वेगेन (10 तत्पु० ) अध्वनि मागें रसात् प्राणेश्वर प्रत्यनुरागात् यान्ती गच्छन्ती सती यत् यतः निमेषं नेत्रनिमोलनं नेत्रनिमीलनोपलक्षितं बिलम्बम् अथ च ( अप्सरःपक्षे) नेत्रनिमीलनं निनिमेषा हि देवता भवन्ति, न प्राप प्राप्तवती, तस्मात् ताः विमानेन वायु-यानेन कलितं क्रान्तं गमनविषयीकृतामिति यावत् ( तृ० तत्पु० ) व्योम गगनं ( कर्मघा०) यामिस्तथाभूताः (50 तो०) साक्षात् प्रत्यक्षम् अप्सरसः देवाङ्गना एवामवत् जाता। स्वक्रीडागृहशिखरस्थिताः कामिन्यः उपरिष्ठात् नीचैः स्वप्रियतमगृहमध्यमागे गच्छन्तं विमानकल्पं मेघमारुह्य गच्छन्त्यो मेघवेगकारणात् निमोलनम् ( नेत्रनिमीलनविलम्बमपि ) न कुर्वन्त्यः पतिगृहं प्राप्ता विमानमारुह्य विचरन्त्यी नेत्रनिमी. लनरहिता अप्सरस इव प्रतीयन्ते स्मेति मावः // 104 // ___ व्याकरण-कामिनी कामयते पुरुषमित्येवंशोला कम् +पिन् +डीप् / प्रातिथ्यम् अतिथये इदमिति अतिथि+न्यः। पाथोदः पाथः जलं ददातीति पाथस् +दा+कः कर्तरि / ०कलितम्योमान में नान्त होने से डीप प्राप्त था, जिसका अनोबहुब्रीहिः से निषेध हो गया है। साक्षात् अक्षः (इन्द्रियः ) सह इति सह+अक्ष+आति / अप्सरसः अद्यः सरन्ति उद्गच्छन्तीति अप्+/सु+ जसुन् [ अप्सु निर्मथनादेव रसत्तस्मादरस्त्रियः। उत्प्रेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् / (रामा०)]। अनुवाद-जिस ( नगरी ) को कामनियाँ अपने विलास-मबन के शिखर से निज प्रापनाथ के विलास-भवन का आतिथ्य ग्रहण हेतु उत्सुक बने मेघ पर सवार हो, मेघ के वेग से मार्ग में अनुरागवश जाते हुए जो आँख मी नहीं झपकने पाई, (इस कारण ) विमानों ( में सवार हो ) आकाश में जाती हुई आँखें न झपकने वाली साक्षात् अप्सराओं-जैसी ही लग रही थीं // 104 // टिप्पणी-यहाँ अपने घर की छत से नीचे प्रियतम के घर को ओर जाते हुए मेष में चढ़कर आनन-फानन में जा रहो कामनियों को विमान में चढ़कर जातो हुई अप्सराओं को समकक्षता दी गई है। यह कविकल्पना है, अत: उत्प्रेक्षालंकार है, जो वाचक-पदामाव में प्रतीयमान है / तथा अंशतः श्लिष्ट भी है किन्तु कामिनियों का मेघ पर चढ़कर जाना, यह कवि की प्रौढोक्ति ही समझिए, अन्यथा भला मानवियों का मेघ पर चढ़ना सम्भव कैसे ? शब्दालंकार वृत्त्यनुपात है। छन्द शार्दूलविक्रीडित है, जिसका लक्षण श्लोक 102 में देखिए / वैदर्भीकेलिशैले मरकतशिखरादुस्थितैरंशुदमैं ब्रह्माण्डाघातमग्नस्यदजमदतया हीयतावा मुखत्यः / कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताप्रै र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्मते स्म // 105 // भन्वयः-वैदी-केलिशैले मरकत-शिखरात् उत्थितैः ( अथ ) ब्रह्माण्डावात-मग्नस्यदज-मदतया होधृतावाङ्मुखस्वैः ( अतएव ) दिवि उत्तानगायाः कस्याः मर मरमेयास्य देशम् गताः अंशु-दर्भः यद्-गो-ग्रास-प्रदान-व्रत-सुकृतम् अविश्रान्तम् न उज्जम्मते स्म ? -