________________ द्वितीयसर्गः व्याकरण-प्रदसीयम् अदस्+छः, छ को ईय। परिधिः परितो धीयते इति परि+/ भा+किः / तेने /तन्+लिट् ( कर्मवाच्य ) / भनुवाद-नीचे कहीं उतरने योग्य स्थान हूंढते हुए, भ्रमण के वेग से स्वपिल छा फैलाये, उस पक्षी ( हंस ) ने इस ( दमयन्ती ) के मुखचन्द्र की सेवा हेतु ऊपर लटकता हुआ चन्द्रमा का परिवेष-जैसा गोल घेरा बनाया // 108 // - टिप्पणी-यहाँ मुख पर विधुत्वारोप होने से रूपक, भ्रमण-मण्डल पर शशि-परिधि को कल्पना करने से उत्प्रेक्षा बोर उतरते समय पक्षियों का गोल चक्कर काटने के स्वाभाविक वर्णन से स्वामाविक वर्णन में स्वभावोक्ति-इन तीनों अलंकारों संकर है। शब्दालंकारों में 'तेन' 'तेने' में छेक और अन्यत्र वृत्त्यनुपास है। अनुमवति शचीत्थं सा घृताचीमुखामि नं सह सहचरीमिर्नन्दनानन्दमुच्चैः। इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य मैमी विपिनभुवि सखीमिस्सार्धमाबद्धकेलिम् // 10 // अन्वयः-विपिन-भुवि सखीभिः सार्धम् आवद्धकेलिम् भैमीम् प्रेक्ष्य पक्षिणः-"सा शची धृताची-मुखामिः सहचरीमिः सह इत्थम् उच्चैः नन्दनानन्दम् न अनुमवति" इति मतिः उदयासीत् / टीका-विपिनस्य क्रीडावनस्य भुवि धरायाम् (प. तत्षु० ) सखीभिः सहचरीभिः साध सह आवद्धा कृता केलिः क्रीडा ( कर्मधा० ) यया तथाभूताम् (ब० बी० ) भैमी मीमपुत्री दमयन्ती प्रेक्ष्य दृष्ट्वा पक्षिणः खगस्य हंसस्येत्यर्थः-“सा प्रसिद्धा शची इन्द्राणी घृताची एतन्नामाप्सरोविशेषः मुखे आदी यासा तथाभूतामिः ( व० व्रो० ) घृताचीप्रभृतिरित्यर्थः सहचरीभिः सखीभिः सह इत्थम् एवम् उच्चः उत्कृष्टम् नन्दने स्वर्गीयवने ( स० तत्पु० ) आनन्दं मुखं न अनुमवति नानुभवविषयीकरोति" इति मतिः विचार उदयासीत् उदपद्यत / यथा दमयन्ती स्वसखीभिः सह क्रीडायां निनोचाने महानन्दं लभते तथा इन्द्राणी स्वसहचरीभिः सह नन्दने लन्धुं न शक्नोतीति मावः / / 106 ) ज्याकरण-इस्थम् अनेन प्रकारेषेति इदम् +थम् / सहचरी सह चरतीति सह+/चर्+ अट् + ङीप् ! 'मेमो' 'प्रेक्ष्य' इति मतिरुदयासीत्' यहाँ 'प्रेक्ष्य' का कर्ता हंस है जबकि 'उदयासीत् का 'मति' इस तरह दोनों क्रियाओं के समानकर्तृक न होने से 'क्त्वा' के स्थान में हुआ ल्यप् व्याकरणविरुद्ध है / यहाँ नारायण का समाधान यह है-'प्रेक्ष्येति मिन्न-कर्तृकत्वात् क्त्वानुपपत्तौ स्थितस्येत्यध्याहार्यम्'। मल्लिनाथ का समाधान यह है-'अत्र प्रेक्ष्य मति:-इति मननक्रियापेक्षया समानककत्वात् पूर्वकालिकत्वाच्च प्रेक्ष्येति क्त्वानिर्देशोपपत्तिः। तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात् / प्राधान्यप्रयोजकमिति न कश्चिद् विरोधः / यह विचार हुमा कि-'वह इन्द्राणी घृताची आदि सहचरियों के साथ नन्दन वन में इस तरह का महान् आनन्द नहीं लूटती होगी' // 109 //