________________ नैषधीयचरिते अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्ममिः / उदयं कयमन्तरा रवेरवहद् बाणपुरीपराय॑ताम् // 8 // अन्वयः-या ज्वल..'न्ममिः अनलैः परिवेषम् एस्य रवेः उदयम् ठयम् ( च ) अन्तरा बायपुरी'पराय॑ताम् अवहत् / टीका-या कुण्डिननगरी ज्वलन्तः सूर्यकिरणसम्बन्धेन प्रज्वलन्तः ये अर्कोपलाः सूर्यकान्तमपयः (कर्मधा० ) तेषां ये वप्राः सन्निभिताः प्राकारा इत्यर्थः (10 तत्पु०) तेभ्यो जन्म उत्पत्तिः (10 तत्पु०) येषां तथाभूतैः ( ब० बी० / अनलैः वह्निभिः परिवेषं परिवेष्टनम् एत्य प्राप्य रवेः सूर्यस्य उदयम् उद्गमनम् लयम् अस्तम् चान्तरा मध्ये सूर्योदयात् सूर्यास्तपर्यन्तमित्यर्थः बाप्पस्य एतदाख्यस्य बलिपुत्रस्थासुरराजस्य या पुरी नगरी (10 तत्पु० ) तस्याः परायताम् अत्युत्तमताम् श्रेष्ठतामिति यावत् अवहत् दधौ। कुण्डिननगरो दिवा सूर्यकान्तर्माणमाकारसमुद्गीर्याग्निना परिगता अग्निपरिगता बाणासुरनगरीव दृश्यते स्मेति भावः // 87 // व्याकरण-उदयः उत्++अच (भावे ) / उदयं लयमन्तरा-'अन्तरान्तरेण युक्त' (2 / 3 / 4 ) से द्वितीया / परिवेषः परि +विश् ()+घञ् / अनुवाद-जो ( नगरी ) जलते हुए सूर्यकान्त मणियों के बने परकोटे से उत्पन्न हुई अग्नि के घेरे में आकर सूर्य के उदय और अन्त के बीच बाप्पासुर की पुरी ( शोषितपुर) को उत्कृष्टता का रखे रहती थी। 87 // टिप्पणी-पुराणों में वर्णन आता है कि बाणासुर ने महादेव की उपासना करके यह वर प्राप्त कर रखा था कि उसकी पुरी के इर्दगिर्द हमेशा आग जलती रहे, जिससे कोई भी उस पर आक्रमण म कर सके। इस सम्बन्ध में प्रथम सर्ग का श्लोक 32 भी देखिए। यहाँ बाप्यपुरी की उत्कृष्टता बाप्पषुरी ही रख सकती है, दूसरी नहीं, अतः यहाँ असंभवद्वस्तु सम्बन्ध में बिम्ब-प्रतिबिम्बमाव से बापपुरी की उत्कृष्टता की तरह उत्कृष्टता कुण्डिनपुरी में थी-यह सादृश्य-पर्यवसान है। इस तरह यही निदर्शना भलंकार है। उदात्तालंकार भी यथावत् चला हो आ रहा है। शब्दालंकारों में 'रवे' 'रव' तथा 'पुरी' 'परा' में छेक और अन्यत्र वृत्त्यनुप्रास है। बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोस्करः / हिमबालुकयाच्छबालुकः पटु दध्वान यदापणार्णवः // 88 // अन्वयः-बहुकम्बुमणिः, वराटि..त्करः, हिम 'बालुकः यदापणार्णवः पटु दधान / टीका-बहवः प्रचुराः कम्बवः शहाः ( कर्मधा०) च मणयो मौक्तिकादयश्च ( दन्द्र ) यस्मिन् तयाभूतः (व० वी०) समुद्रेऽपि बहुकम्बुमपयो मवन्ति, वराटिकानां कपदिकानाम् या गणना (प० तत्पु०) संख्यानं तस्याम् अटन्त इतस्ततो भ्रमन्तः ( स० तत्पु० ) कराः जनानां बणिजां वा हस्ताः (कमषा०) एव कर्कटाः कुलीराः (कर्मधा०) तेषाम् उत्करः समूहः (10 तत्पु० ) यस्मिन् तथामूतः (20 बी०) हिमबालुकया सिताभ्रेण कर्पूरचूनेति यावत् ( "सिताभ्रो हिमवालुका' इत्यमरः ) अच्छा स्वच्छा बालुका सिकता (कर्मधा० ) यस्मिन् तथाभूतः ( ब० ब्रो०) यस्या नगर्या आपणः