________________ नैषधीयचरिते ____टोका-या कुण्डिनपुरी स्थितिः मर्यादा निज-निजाचारानतिक्रममिति यावत् तया शालन्ते शोमन्वे इति स्थितिशालिन( उपपद तत्पु० )श्च समस्ताः निखिला व ब्रह्मयादिजातयः ( कर्मधा० ) यस्यां (ब० वी० ) तस्या मावस्तत्ता ताम् कथं न विमर्तु दधातु अपि तु बिभर्तु एव / अर्थात् सर्वेऽपि ब्राह्मणादि-वर्षाः स्व-स्व-धर्मान् पालयन्ति स्म अन्यथा वर्णसंकर प्रसङ्गात् अतएव कारणात् या चित्रमयी आश्चर्यरूपा आश्चर्यकरीति यावत् / 'मालेख्याश्चययोश्चित्रम्' इत्यमरः ) अथ च या नगरी चित्रमयी भाडेख्यमयी चित्रमरितेत्यर्थः स्थित्या स्थायितया स्थिरतयेति यावत् शालन्ते समस्ता वर्णाः शुक्लादयो यस्यां तत्ताम् ( 'वों द्विजातौ शुक्लादी' इत्यमरः ) कथं न बिभर्तु अपि तु बिमत्वेंव, चित्रेषु स्थायिरंगा आसन्निति भावः। वा अपि च या नगरी कलितः गृहीतः ( कर्मधा० ) अनल्पानां बहूनां नरादीनां मुखानाम् आननानाम् आरवाः शब्दाः ( सर्वत्र प० तत्पु० ) यया तथाभूता ( ब० वी०) कथं कस्मात् स्वराणां शब्दानां नर-तुरगादिकृतानामित्यर्थः मेदं नानात्वम् , अथ च कलितः गृहोतः मनल्पानि बहूनि चस्वारीत्यर्थः मुखानि यस्य तथाभूतस्य (ब०वी०) ब्रह्मण इत्यर्थः आरवः वेदध्वनियंया तथाभूता ( ब० बी० ) स्वराणाम् उदात्तादीनां भेदम् पृथक्पृथक्त्वं न उपैतु प्राप्नोतु अपि तु प्राप्नोत्वेवेति काकुः। नगर्यामेकतः नर-तुरगादोनो विविधशब्दाः, अपरतश्च ब्रह्ममुखान्निर्गतस्य वेदस्थ ब्राह्मणेरुच्चार्यमाणस्प विविधोदात्तादिस्वराः कर्णपथमागच्छन्ति स्मेति मावः // 18 // व्याकरण-स्थितिशालि-ताच्छील्ये पिनिः / चित्रमयी प्राचुर्याथें मयट् / पारवः आ+ Vs+अप भावे। अनुवाद-जो ( नगरी ) मर्यादा से चलते जा रहे ( ब्राह्मणादि ) वर्षों वाली क्यों न हो? (इसीलिए वह ) आश्चर्यमयी है, ( साथ ही) बहुत से चित्रों वाली जो ( नगरी) पक्के रंगों वाली क्यों न हो ? अपि च जो ( नगरी ) ( मनुष्य अश्व आदि के ) बहुत से मुखों के शब्दों एवं ब्रह्मा के मुख से निकले वेद-ध्वनि के ( ब्राह्मणों द्वारा उदात्तादि रूप ) उच्चारणों से क्यों न स्वरभेद वाली बने ? // 98 // वर्ण-व्यवस्था जैसे कवि के लिए वर्णनहेतु प्रस्तुत हैं, वैसे हो वहाँ की चित्रकला मी प्रस्तुत है / वहाँ के सभी प्राणिवर्ग का कलकल-चित्रप जैसे प्रस्तुत है, वैसे ही ब्राह्मयों की सस्वर वेदध्वनि मी प्रस्तुत है, इसलिए यहाँ एकवृन्तगतफलद्वय न्याय से शुद्ध शब्द-श्लेष है। दूसरा शब्दालंकार वृत्त्यनुप्रास है। स्वरुचारुणया पताकया दिनमण समीयुषोत्तषः / लिलिहुर्बहुधा सुधाकर निशि माणिक्यमया यदालयाः // 99 // अन्वयः-माणिक्यमयाः यदालयाः दिनम् समीयुषा अर्केण उत्तषः ( सन्तः ) स्वरुचा अरुपया पताकया निशि सुधाकरम् बहुधा लिलिहुः। टीका-माणिक्यानि पद्मरागा एव माणिक्यमयाः पद्मरागैर्विनिर्मिता इत्यर्थः यस्या नगर्या आलया गहा दिनं दिवप्तपर्यन्तम् ( कालात्यन्तसंयोगे द्वि० ) समीयुषा संगतेन सम्पृक्तेनेति यावत् अकेंष सूर्यप