________________ नैषधीयचरिते [पुत्रस्यासुरविशेषस्य सभ गृहं ( 10 तत्पु० ) पातालमित्यर्थः एव द्यौः ( कर्मधा० ) ताम् दिवः स्वर्गात मपि उपरि उपरि स्थिताम् अथ चोत्कृष्टाम् रमणीयामिति यावत् आह स्म कथयति स्म 'स्वगोदप्यतिरमणीयानि पातालानि' इति विष्णपुराणे नारद-वाक्यम् / अथ पश्चात् इदानीमित्यर्थः भुवः पृथिव्या विभूषया विभूषणीभूतया यया कुण्डिननगर्या अधरा न्यूना रमणीयतायां हीनेत्यर्थः अथ चाधस्तात् कृता इन सा बलिसद्मद्यौः विपरीता नारदोक्तः विपर्यस्ता अजनि जाता। नारदानुसारेण पूर्व पाताल मूतः स्वर्गतश्चोपरि मवति स्म, सम्प्रति तु कुण्डिननगर्या पातालं नोचै कृत्वा नारदोक्तिविपरीतता नोतेत्यर्थः // 84 // ग्याकरण-आह Vब्र+लट् , लट् को अण और ब्रू को आह आदेश / विभूषा-वि+v भूष+क+टाप् / अजनि जन्+लुङ् ( कर्तरि ) / अनुवाद-सत्यवादी नारद ने पाताल रूपी द्यलोक को स्वर्ग से भी ऊपर कहा था, (किन्तु ) बाद को पृथिवी की भूषणभूत जिस (कुण्डिननगरी) के द्वारा नीचे कर दिया गया हुआ-जैसा बह ( पाताल-रूपी धुलोक ) विपरीत हो बैठा है / / 84 // टिप्पणी-यहाँ कवि वाक्छल प्रयोग में लाता है। 'उपरि' और 'अधर' इन दो शब्दों में रोष रखकर अर्थात् 'उपरि' का उत्कृष्ट और ऊपर के प्रदेश में रहने वाला तया इसी तरह 'अधर' का निकृष्ट और नीचे के प्रदेश में रहने वाला ये दो अर्थ करके वह फिर उनके अमेदाध्यवसाय द्वारा कल्पना करने बैठता है। वास्तव में पाताल नीचे का नीचे ही है और स्वर्ग ऊपर का ऊपर ही है, किन्तु हाँ, पहले रमणीयता में पाताल उत्कृष्ट था. अब कुण्डिनपुरी उसे पछाड़ गई है अतः निकृष्ट हो गया है। वहीं बलिसद्म पर घलोकत्वारोप तथा भू पर विभूषात्वारोप होने से रूक और 'अधरा कृतेव' में उत्प्रेक्षा है। 'दिवं' 'दिवो' में छेक और अन्यत्र वृत्त्यनुप्रास है। प्रतिहट्टपथे घरट्टजात् पथिकाह्वानदसक्तुसौरभे / कलहान घनाद्यदुत्थितादधुनाप्युज्झति घर्धरस्वनः // 85 // अन्धयः-प्रतिहट्टपथे पथिका...रभैः, घर जात् यदुत्थितात् कलहात् घर्घरस्वरः अधुना अपि घनान् न उज्झति। . टीका-हस्य विपणे: पन्थाः इति हट्टपथः ( 10 तत्पु० ) हट्टपथे हट्टपथे इति प्रतिहट्टपथं तस्मिन् भापणान मागेषु मार्गेष्वित्यर्थः पथिकानां पान्थानाम् यत् आहवानम् आकारणम् आमन्त्रणमिति यावत् (10 तत्पु० ) तद्ददति प्रयच्छन्तीति तथोक्तानि ( उपपद तत्पु० ) यानि सक्तसौरभाणि सक्त सौगन्ध्यानि (कर्मधा० ) सक्तूनां सौरमाणि ( 10 तत्पु० ) तैः घरट्ट जात् घरट्टा गोधूमादिपेषणपाषाणविशेषाः तेभ्यो जायते इति तज्जात् ( उपपद तत्पु० ) यस्याः कुण्डिननगर्या उत्यितात् उदितात् कलहात् (हेत्वर्थ पञ्चमी) कलहाजातो यो घर्घरः इति शब्दानुकृतिः तस्य स्वरः शब्दः अधुना अपि अद्याप धनान् मेघान् न उज्झति स्यजति / तत्र आपणानां रथ्यासु रथ्यासु घरट्टाः शब्दायन्ते स्म, पिष्यमाण-सक्त. सौरमेण च ते पथिकान् सक्तुमक्षणायामन्त्रयन्तिस्म, अपरतश्च मेघाः पान्थान् स्वप्रियतमाः प्रति गृहे गन्तुं प्रेरयन्ति स्मेति घर मेघमध्ये कलहकारणाज्जातः घर्घरेति कलकलः मेघे घरटे चाप्यचापि प्रचल. तीवेति भावः // 85 // ,